SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत कम्। ॥२९॥ HASARESISESEISMO हातिय-पाढो छम्मासियस्स उस्सग्गो। पुत्तिअवंदणनियमो, थुइतिअ चिइवंदणा राओ॥१॥” इति सामान्येन पाठो आयरिय लिखितः, न तु विवेचनं कृतम् , यदुत गाथात्रयमिदं श्राद्धा एव पठन्ति, न तु साधव इति ॥ ननु-कथं श्रीजिनवल्लभ- उवज्झाए सूरिभिः प्रत्यपादि, यदुत-"सड्डो गाहातिगं पढई" इति ? । अत्रोच्यते-यद्यपि प्रवचनसारोद्धारवृत्ती सामान्यतया श्रावकउक्तम् , तथापि “सामान्याद्विशेषो बलीयान्" इति न्यायात, श्रीहेमसूरिभिः स्वोपज्ञयोगशास्त्रचतुर्थप्रकाशटीकायां पठना(२४८ पत्रे) विशेषतः प्रोक्तम् । यदुत-प्रतिक्रमणसामाचारी इमाभिस्त्रयस्त्रिंशत्प्राक्तनगाथाभिरवसेया, तत्र दशमी गाथा धिकारः। यथा-"दाऊण वंदणं तो, पणगाइसु जइसु खामए तिन्नि । किइकम्मं करि आयरियमाइगाहातिगं पढइ सड्डो ॥१॥” इति हेतोः गाथात्रयपठनं श्राद्धानां युक्तं, न युक्तं साधूनां, नामग्राहं कुत्राऽपि ग्रन्थे साधूनां तत्पठनस्य अनुक्तत्वादिति, यद्यपि | गाथायां सप्तपञ्चाशन्मात्रासम्भवात् , “माइ गाहा तिगं पढई" इत्येव पाठो युक्तः, तथापि गाथाभेदषः अस्या गाथाया|81 'उगाहनाम' गाथारूपत्वात् , अन्ते 'सड्डो' इति भणनेन षष्टिमात्रासद्भावेऽपि न दोषः ॥ ननु-अत्र 'सड्ढों' इति कोऽर्थः | श्रद्धावानिति व्युत्पत्त्या साधूनां अपि गाथात्रयं वाच्यं आपन्नं इति, एवंभूतस्य अर्थस्य काऽपि ग्रन्थे प्राक्तने अत्राधिकारे अदर्शनात्, प्रत्युत एतदर्थकल्पने विशेष्यपदापेक्षा स्यात्, अत्र कोऽपि विज्ञंमन्यो अवादीत् । ननु-गाथायां सप्तपञ्चाशत् मात्रा भवन्ति, यतः 'पढमं वारहमत्ता बीए अठारसेहिँ संजुत्तो । बाहमत्तो तइओ, पण्णरसविभूसिआ गाहा ॥१॥ ॥ २ १ 'जह पढमं तह तीअं दहपंचबिहूसिहा गाहा' ॥ इति प्राकृतपैङ्गले पाठः। G8 Jain Education inte For Private & Personal use only Bw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy