SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ २८ ॥ Jain Education Inter वत् । अत एवाऽग्रवृत्ते तैः पच्चक्खेति पदं कृतम् ॥ १८ ॥ " फणिफणफारफुरंतरयणकररंजियनहयल, फलिणीकंदलदल - तमालनीलुप्पलसामल । कमठासुरउवसग्गवग्गसंसग्गअगंजिय, जय पच्चक्ख जिणेसपास थंभणयपुरट्ठिय ॥ १८ ॥ एवं द्वात्रिंशता वृत्तैः, तुष्टुवुः पार्श्वतीर्थपम् । श्रीसङ्घोऽपि महापूजाद्युत्सवांस्तत्र निर्ममे ॥ १९ ॥ अन्त्यं वृत्तद्वयं तत्र त्यक्त्वा देव्युप| रोधतः । चक्रिरे त्रिंशता वृत्तैः, स प्रभावं स्तवं हि ते ॥ २० ॥ तत्कालरोगनिर्मुक्ताः, सूरयस्तेऽपि जज्ञिरे । नव्यकारितचैत्ये च, | प्रतिमा सा निवेशिता ॥ २१ ॥ स्थानाङ्गादिनवाङ्गानां चक्रुस्ते विवृतीः क्रमात् । देवतावचनं न स्यात्, कल्पान्तेऽपि हि निष्फलम् ॥ २२ ॥ इत्यादि समस्तवृत्तान्तजाणी करी जे संवेगी गीतार्थ है ते समस्तसिधा कहिस्यै, उत्सूत्रथी बीहता थका बीजाई पूर्वाचार्य अनैरै गच्छि हुआ तेहिं इम कह्या जे श्रीअभयदेवसूरि नवाङ्गीवृत्तिकर्त्ता थंभणापार्श्वनाथ प्रकटणहार "जयतिहुयण बत्तीसी" कारक श्रीखरतरगच्छ हुआसही सन्देह नही ॥ न च वाच्यं एतादृशः प्रभावकः श्रीअभयदेवसूरिः तपागच्छे न बभूव, कथं तत्पट्टावल्यां तन्नाम अभवत् ? । तत्पट्टानुक्रमस्तु अयम्- “ श्रीवर्धमान १ श्रीसुधर्म २ जम्बू ३ प्रभव ४ श्रीसिजंभव ५ श्रीयशोभद्र ६ श्रीसम्भूतिविजय ७ श्रीस्थूलभद्र ८ श्रीस्वहस्ति ९ श्रीसुस्थित १० श्री इन्द्रदिन्न ११ श्रीदिन्नसूरि १२ श्रीसिंहगिरि १३ श्रीवज्रस्वामि १४ श्रीवज्रसेन १५ श्रीचन्द्रसूरि १६ श्रीसामन्तभद्रसूरि १७ श्रीदेवसूरि १८ श्रीप्रद्योतनसूरि १९ श्रीवादिदेवसूरि २० श्रीमानतुङ्गसूरि २१ श्रीवीरसूरि २२ श्रीजयदेवसूरि २३ श्रीदेवानन्दसूरि २४ श्रीविक्रमसूरि २५ श्रीनरसिंहसूरि २६ श्रीसमुद्रसूरि २७ श्रीमान् देवसूरि २८ श्री - विबुधप्रभसूरि २९ श्रीजयानन्दसूरि ३० श्रीरविप्रभसूरि ३१ श्रीयशोभद्रसूरि ३२ श्री विमलचन्द्रसूरि ३३ श्रीउयोतनसूरि 56 For Private & Personal Use Only नवाङ्गीवृ|तिकर्त्तृश्रीअभय देवसूरेः खरतरग च्छेशत्वा धिकारः । ४ ॥ २८ ॥ ww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy