________________
सामाचारीशत
शान्तिकविधिर
धिकारः
मध्ये नगरमध्ये देशमध्ये सर्वत्र शान्तिर्भवति, ऋद्धिसमृद्धिवृद्धिसिद्धिसंपदो भवन्ति, आधिव्याधिरोगशोकक्षदो. पद्रवाश्च दुसं दूरतो यान्ति ॥१०॥
॥ इति श्रीशान्तिकविधिरधिकारः संपूर्णः॥१०॥ खरतरगच्छाधीशा, जिनचन्द्रयुगप्रधानगुरुराजाः। श्रीपातिसाहिमान्याः, समभूवन् भृमिविख्याताः॥१॥ श्रीपूज्यमुख्यशिष्याः, दक्षाः श्रीसकलचन्द्रनामानः। मद्गुरवो गुणगुरव-स्तेषामेष प्रसादो मे ॥२॥ एवं द्वादशभिः सम्यक्-पूर्ण प्रश्नोत्तरैः स्फुटम् । प्रकाशं पञ्चमं चक्रे, गणिः समयसुन्दरः॥३॥
॥१९२॥
॥ इति श्रीसमयसुन्दरोपाध्यायविरचिते पञ्चप्रकाशे श्रीसामा
चारीशतके पञ्चमः प्रकाशः संपूर्णः॥५॥
॥१९॥
Jain Education Inter
FO9ROPersonal use Only
Kelhiw.jainelibrary.org