SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ कायोत्सर्गादिकं पारयिष्यामि इत्यादिना सुदर्शनप्रियामनोरमाया इव तत्र तत्र संघकृत्ये प्रवर्तयितव्याः। अत्र चायं निशीथचूण्र्युक्तो विधिः “पुर्व अणुसिट्ठी किज्जइ थुइत्ति भणियं होइ, अणुसिट्ठी थुइति एगटेत्ति" भाष्यवचनात् “साहु कयं ते एवं, वुच्चइ, जहा चंपाए सुभद्दा । नागरजणेण अणुसिट्ठा धन्ना सपुन्ना सत्ति ॥१॥ तेओ उवालंभो, दिजइ साणुण । ओव एसपयाणं, कीरइ त्ति वुत्तं भवति ॥२॥ पच्छा सो उवग्गहो किजइ ३ भणियं च-दाणे दवावणे करणे अ, करणेय कयमYण्णाए । उवहिअमणुवहिवा , जाणहि उवग्गहं एअं॥३॥ एवमेव तत्रैव ग्रन्थे (३९४) पत्रेऽपि तथा च तत्पाठ:-चतुर्थी स्तुतिः पुनर्वैयावृत्त्यकराणां-यक्षाम्बाप्रभृतीनां सम्यग्दृष्टिदेवतानां, किमर्थमित्याह-उपयोगार्थ स्वकृत्येषु तेषां सावधानतानिमित्तं भवति च गुणोपबृंहणतः तत्तद्भाववृद्धिः । ततश्च स्वकार्यकारित्वोपयुक्तत्वाजगत् प्रसिद्धं एतद् यत्प्रशंसातः सोत्साहं सर्वकार्यकरणादर इति ।'तु' शब्दो विशेषकः तेन याः श्रुताङ्गीशासनदेवतादिविषयाः स्तुतयः ताः सर्वा अपि चतुर्थस्तुतौ निपतन्ति, गुणोपबृंहणद्वारेण तासामपि उपयुक्ततादिफलत्वादिति । स्तुति युगलेषु]युगन्तेषु तथा निबन्धनात्, गुणोत्कीर्तनस्य द्वितीयस्तुतिरूपत्वात् , तथाहि-जिनज्ञानस्तुतिर्वन्दनाद्यात्मकत्वाद् एका गण्यते, वैयावृत्यकरादिस्तुतयस्तु | द्वितीया गुणोत्कीर्तनादिरूपत्वात् , एवमेव युगलत्वसिद्धेः, भावितं चैतत् पंचमे वन्दनाद्वारे अत एव क्वचिद्युगले चतुर्था-18 स्तुतिः सर्वे यक्षाम्बिकेत्यादि वैयावृत्यकराणां, क्वाऽपि च भूयासुः । सर्वदा देवा देवीभिरित्यादि सामान्यतः सर्वदेवतानां कुत्राऽपि “गौरी सैरिभेति" विद्यादेवतानां अन्यत्र 'निष्पङ्कव्योमनीले' ति देवविशेषविषया एकत्र विकटदर्शने ति देव्या एव, कुत्रचिद् च "आमूलालोलधूली"त्यादिश्रुतदेवतायाः इत्यादि परिभावनीयं । इदं सूक्ष्मधिया कुग्रहादिपरिहारेण । कायोत्सर्ग Jain Education Intema 2778Personal use Only Milainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy