SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रुतदेवताकायोत्सर्गाधिकारः सामाचा- सूर्यश्चेति 'पुरुषस्त्रियो'ऽपि एकशेषे सुराः ते चात्र यक्षाम्बाप्रभृतयः सम्यग्दृष्टिदेवता ज्ञातव्याः, न तु अर्हन्तः, तेषां प्राग रीशत वन्दनीयत्वेन अभिहितत्वात् अनुशासकत्वात् स्मारकत्वाच्च, एते च किं इत्याह-'सरणिज्जत्ति' स्मरणीयास्तु तद्गुणानुचिन्तकम्। नोत्कीर्तनादिनोपबृंहणीयाः, स्तवनीया इत्यर्थः । श्लाघ्यश्च जिनप्रवचनस्थः स्वल्पगुणोऽपि, सम्यग्दृष्टिप्रशंसायाः कर्मक्षय कारणत्वात् । उक्तं च-"गुणपगरिसबहुमाणो, कम्मक्खयकारणं जेण ति"। नैवं चेत्तदा उत्तरोत्तरसंयमस्थानवर्तिभिः ॥१८८॥ साधुभिः जघन्यजघन्यतरादिसंयमस्थानवर्तिनः साधवोऽप्यनुपबृंहणीयाः स्युः, तैश्च नियमादिसु दृढाः श्रावकाः। न च एतदागमे दृष्टं इष्टं वा, यत् गुणिनां गुणा न प्रशस्याः, दर्शनमालिन्याद्यवाप्तेः । आह च "नो खलु अप्परिवडिए निच्छयओऽमइलिए व सम्मत्ते । होइ तओ परिणामो जत्तो अणुववूहणाईय ति" ॥१॥ देशविरतानां वा अविरतानां वाऽविरतसम्यग्दृष्टयः श्राद्धाः सत्काराद्यहाँ न स्युः, तथा च सति तम्हा सवपयत्तेणं, जो नमुक्कारधारओ। सावओ सोऽवि दिद्ववो, जहा परमबंधवो ॥१॥ इत्यादि अपार्थकं स्याद् एवं च सकलागमव्यवहारलोपात् विमर्शनीयं इदं सूक्ष्मधिया इति । यद्वा स्मरणीयाः-स्मारणादिषु प्रेरणाऽर्हाः, तत्र “पमुट्ठ गाहा" अयमर्थः-वैयावृत्त्यादिकारका गीयन्ते, तत्र चाऽनादरवतां भवतां तत् किं स्वकृत्यमपि विस्मृ तं? न युक्तमत्र प्रमादयितुं, दुर्लभा हि पुनरियं सामग्री २, दुःखदः प्रमादारिः ३ दुरितो भवोदधिविनिपातः४ स्वनामैव सत्यामापयति इत्यादि व्यङ्गार्थगर्भितविशेषणद्वारेण स्मारणादि क्रियते, अथवा स्मरणीयाः संघादिकृत्ये वैयावृत्त्यप्रभावनादौ उभय लोकसुखावहे प्रेरणाहः तत्तत्करणशक्तियुक्तत्वात्तेषां । इदं उक्तं भवति-यदाऽमुकसंघे प्रभावनादि करिष्यथ तदाऽहं अमुकं ॥१८८॥ Jain Education later For Pilvas276nal Use Only Kirainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy