________________
श्रुतदेवताकायोत्सर्गाधिकारः
सामाचा- सूर्यश्चेति 'पुरुषस्त्रियो'ऽपि एकशेषे सुराः ते चात्र यक्षाम्बाप्रभृतयः सम्यग्दृष्टिदेवता ज्ञातव्याः, न तु अर्हन्तः, तेषां प्राग रीशत
वन्दनीयत्वेन अभिहितत्वात् अनुशासकत्वात् स्मारकत्वाच्च, एते च किं इत्याह-'सरणिज्जत्ति' स्मरणीयास्तु तद्गुणानुचिन्तकम्। नोत्कीर्तनादिनोपबृंहणीयाः, स्तवनीया इत्यर्थः । श्लाघ्यश्च जिनप्रवचनस्थः स्वल्पगुणोऽपि, सम्यग्दृष्टिप्रशंसायाः कर्मक्षय
कारणत्वात् । उक्तं च-"गुणपगरिसबहुमाणो, कम्मक्खयकारणं जेण ति"। नैवं चेत्तदा उत्तरोत्तरसंयमस्थानवर्तिभिः ॥१८८॥
साधुभिः जघन्यजघन्यतरादिसंयमस्थानवर्तिनः साधवोऽप्यनुपबृंहणीयाः स्युः, तैश्च नियमादिसु दृढाः श्रावकाः। न च एतदागमे दृष्टं इष्टं वा, यत् गुणिनां गुणा न प्रशस्याः, दर्शनमालिन्याद्यवाप्तेः । आह च "नो खलु अप्परिवडिए निच्छयओऽमइलिए व सम्मत्ते । होइ तओ परिणामो जत्तो अणुववूहणाईय ति" ॥१॥ देशविरतानां वा अविरतानां वाऽविरतसम्यग्दृष्टयः श्राद्धाः सत्काराद्यहाँ न स्युः, तथा च सति
तम्हा सवपयत्तेणं, जो नमुक्कारधारओ। सावओ सोऽवि दिद्ववो, जहा परमबंधवो ॥१॥ इत्यादि अपार्थकं स्याद् एवं च सकलागमव्यवहारलोपात् विमर्शनीयं इदं सूक्ष्मधिया इति । यद्वा स्मरणीयाः-स्मारणादिषु प्रेरणाऽर्हाः, तत्र “पमुट्ठ गाहा" अयमर्थः-वैयावृत्त्यादिकारका गीयन्ते, तत्र चाऽनादरवतां भवतां तत् किं स्वकृत्यमपि विस्मृ
तं? न युक्तमत्र प्रमादयितुं, दुर्लभा हि पुनरियं सामग्री २, दुःखदः प्रमादारिः ३ दुरितो भवोदधिविनिपातः४ स्वनामैव सत्यामापयति इत्यादि व्यङ्गार्थगर्भितविशेषणद्वारेण स्मारणादि क्रियते, अथवा स्मरणीयाः संघादिकृत्ये वैयावृत्त्यप्रभावनादौ उभय
लोकसुखावहे प्रेरणाहः तत्तत्करणशक्तियुक्तत्वात्तेषां । इदं उक्तं भवति-यदाऽमुकसंघे प्रभावनादि करिष्यथ तदाऽहं अमुकं
॥१८८॥
Jain Education later
For Pilvas276nal Use Only
Kirainelibrary.org