________________
सामाचारीशतकम्।
पौषधग्रहणाधिकार
॥१६७॥
MONDONESSOSOROSSES
श्रावको वक्ति १ देववन्दने स्तुति श्रीमालगोत्रीयः २ स्तोत्रावसरे अजितशान्तिस्तव एव कथ्यते, तत्राऽपि लूणीयागोत्रीयः कथयति ३ लघुस्तवस्थाने च उवसग्गहरं स्तोत्रं पठ्यते, तत्राऽपि गणधरगोत्रीय एवं कथयति ४ पाक्षिकचातुर्मासिकप्रतिक्रमणे यदि अस्वाध्यायो न भवेत् , तदा असज्झायकायोत्सर्गश्चतुर्विंशतिस्तवचतुष्टयचिन्तनरूपोऽधिकः क्रियते। अत्रापि पाक्षिकादिप्रतिक्रमणे पञ्चविधाचारशुद्धिः तत्तत्सूत्रानुसारेण स्वयं ज्ञेया, सा चैवं संभाव्यते-ज्ञानादिगुण वत् प्रतिपत्तिरूपत्वाद्वन्दनकानि संबुद्धक्षामणकानि च ज्ञानाचारस्य १ ॥१२॥२०॥४०॥ लोगस्स कायोत्सर्गानन्तरं प्रकटचतुर्विंशतिस्तवचिन्तनेन दर्शनाचारस्य २ अतिचारालोचनप्रत्येकक्षामणकबृहल्लघुपाक्षिकसूत्रकथनसमाप्तिपाक्षिकक्षामणकादिभिः चारित्राचारस्य ३ चतुर्थतपःप्रतिपत्ति १२२२०४०। लोगस्स कायोत्सर्गादिभिर्वाह्याभ्यन्तरतप आचारस्य ४ सर्वैरपि तैः सम्यगाराधितैः वीर्याचारस्य ५ शुद्धिः क्रियते । यत्तु ज्ञानाद्याचारसूत्राणां व्यतिक्रमपाठः तत्र तत्तद्गच्छसामाचार्यादिप्रमाणं संभाव्यते ॥ ८४॥
॥ इति प्रतिक्रमणानुक्रमाधिकारः॥८४॥ ननु-श्रीखरतरगच्छश्राद्धानां पौषधग्रहणे कोऽनुक्रमः?, कुत्र उक्तश्च? उच्यते-अत्रार्थे श्रीजिनप्रभसूरिविनिर्मित-श्रीविधिप्रपाप्रतिपादितपाठ एव प्रमाणं, सचाऽयं-"सपयं पुबलिंगिओ पोसहविहि संखेवेण भणइ जम्मिदिणे सावओ साविआ वा पोसहं गिण्णहि तम्मि-दिणे, अप्पभाए चेव वावारंतर चारण गहिअपोसहोवगरणो पोसहसालाए साधुसमीवे वा गच्छइ, तओ इरियावहियं पडिक्कमिअ गुरुसमीवे ठवणायरियसमीवे वा खमासमणदुगपुवं पोसहमुहपत्तिं पडिले
॥१६७n
For Private & Personal use only
MM
Jain Education International
w iainelibrary.org