________________
ANS
TORPAIGAAGAARAIS
"सुत्तं अम्भुट्ठाणं, उस्सग्गो पुत्तिवंदणं तह य । पजंते अ खामणयं, तह चउरो छोभवंदणया ॥१॥" तदन्ते गुरवो भणन्ति 'नित्थारगपारगाहोह'त्ति ततः सर्वे भणन्ति 'इच्छं इच्छामो अणुसहि' इति हेतुगर्भे । तरुणप्रभसुरिबालावबोधे तु पूर्व सर्वेऽपि 'इच्छामो अणुसट्टि मिति भणन्ति, ततो गुरुते 'नित्थारगपारगाहोह'त्ति । अत्रान्तरे इदं| पाखीनइ लेखई' इत्यादिकं वाक्यं श्रीतरुणप्रभसूरिबालावबोधविधिप्रपादौ लिखितं नाऽस्ति, तथापि आचारदिनकरे लिखितमस्ति, तथाहि-"पाखिनइ एक उपवासु अथवा बी आंबिल अथवा तिण्ह नीवी च्यार एकासणां अथवा बीसहस्ससज्झाय एतलइ तपश्चर्याणि करी यथा शक्ति पक्षदिवसमांहे प्रवेश करिज्यो, ततो गुरुबूते पुण्यवन्तो पाखिने लेखइ एक उपवास वी-आंबिल तिहि नीवी च्यार एकासणां अथवा बीसहस्रसज्झाय करी एक उपवासनउ पूरपूरिज्यो, पाखिनई थानके देवसिक भणिज्यो, ततः सर्वेऽपि भणन्ति तहत्ति । चातुर्मासिकप्रतिक्रमणे एतत्सर्व द्विगुणं वाच्यं, सांवत्सरिकप्रतिक्रमणे त्रिगुणं वाच्यं, परमेतद्वार्तिकविधिः तरुणप्रभसूरिकृतबालावबोधादौ लिखितो नाऽस्ति, ततो वन्दनकं दत्त्वा देवसिकप्रतिक्रमणं पूर्ववत्कार्य, नवरं भवनदेवतास्तुतिरधिका कथ्यते, तत्र हेतुगर्ने हेतुर्यथा-क्षेत्र-3 देवतायाः प्रत्यहं स्मृतौ भवनस्य क्षेत्रान्तरगतत्वेन भवनदेव्या अपि स्मृतिः कृतैव, तथापि पर्वदिने तस्या अपि बहुमानार्हत्वात् कायोत्सर्गः साक्षात् क्रियते, पाक्षिकादिपर्वत्रयेऽपि । विधिप्रपायां तु प्रोक्तं “संवच्छरिए भवणदेवया काउस्सग्गो न कीरइ न य थुई, असज्झाइ काउस्सग्गो वि न कीरई" इति । पर्वत्रयेऽपि गुरुणा वर्धमानस्तुतित्रये कथिते चाऽन्ये वर्धमानस्तुति भणन्ति । श्रीखरतरगच्छे सति तद्गोत्रीयादिश्रावके जयतिहुयणनमस्कारं बोहित्थरागोत्रीयः
WARA
Jain Education Inters
2338Personal use Only
Wiw.jainelibrary.org