SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ANS TORPAIGAAGAARAIS "सुत्तं अम्भुट्ठाणं, उस्सग्गो पुत्तिवंदणं तह य । पजंते अ खामणयं, तह चउरो छोभवंदणया ॥१॥" तदन्ते गुरवो भणन्ति 'नित्थारगपारगाहोह'त्ति ततः सर्वे भणन्ति 'इच्छं इच्छामो अणुसहि' इति हेतुगर्भे । तरुणप्रभसुरिबालावबोधे तु पूर्व सर्वेऽपि 'इच्छामो अणुसट्टि मिति भणन्ति, ततो गुरुते 'नित्थारगपारगाहोह'त्ति । अत्रान्तरे इदं| पाखीनइ लेखई' इत्यादिकं वाक्यं श्रीतरुणप्रभसूरिबालावबोधविधिप्रपादौ लिखितं नाऽस्ति, तथापि आचारदिनकरे लिखितमस्ति, तथाहि-"पाखिनइ एक उपवासु अथवा बी आंबिल अथवा तिण्ह नीवी च्यार एकासणां अथवा बीसहस्ससज्झाय एतलइ तपश्चर्याणि करी यथा शक्ति पक्षदिवसमांहे प्रवेश करिज्यो, ततो गुरुबूते पुण्यवन्तो पाखिने लेखइ एक उपवास वी-आंबिल तिहि नीवी च्यार एकासणां अथवा बीसहस्रसज्झाय करी एक उपवासनउ पूरपूरिज्यो, पाखिनई थानके देवसिक भणिज्यो, ततः सर्वेऽपि भणन्ति तहत्ति । चातुर्मासिकप्रतिक्रमणे एतत्सर्व द्विगुणं वाच्यं, सांवत्सरिकप्रतिक्रमणे त्रिगुणं वाच्यं, परमेतद्वार्तिकविधिः तरुणप्रभसूरिकृतबालावबोधादौ लिखितो नाऽस्ति, ततो वन्दनकं दत्त्वा देवसिकप्रतिक्रमणं पूर्ववत्कार्य, नवरं भवनदेवतास्तुतिरधिका कथ्यते, तत्र हेतुगर्ने हेतुर्यथा-क्षेत्र-3 देवतायाः प्रत्यहं स्मृतौ भवनस्य क्षेत्रान्तरगतत्वेन भवनदेव्या अपि स्मृतिः कृतैव, तथापि पर्वदिने तस्या अपि बहुमानार्हत्वात् कायोत्सर्गः साक्षात् क्रियते, पाक्षिकादिपर्वत्रयेऽपि । विधिप्रपायां तु प्रोक्तं “संवच्छरिए भवणदेवया काउस्सग्गो न कीरइ न य थुई, असज्झाइ काउस्सग्गो वि न कीरई" इति । पर्वत्रयेऽपि गुरुणा वर्धमानस्तुतित्रये कथिते चाऽन्ये वर्धमानस्तुति भणन्ति । श्रीखरतरगच्छे सति तद्गोत्रीयादिश्रावके जयतिहुयणनमस्कारं बोहित्थरागोत्रीयः WARA Jain Education Inters 2338Personal use Only Wiw.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy