________________
सामाचा
रीशत
॥१४७॥
वबोधोक्त-वार्तिकानुसारेण तथा च तत्पाठः, “काउसग्गमांहि आजुका चउपुहरदिवसमांहि जिके जीव विराधिया हुवइ । श्रावकाएकेंद्री वेइंद्री तेइंद्री चररिंद्री पंचेंद्री, पृथ्वीकाय अप्काय तेउकाय वाउकाय वनस्पतिकाय त्रसकाय, ज्ञानदर्शन चारित्र | ताणामतिचाप्रति आसातना कीधी, क्रोध मान माया लोभ रागद्वेषमत्सर अहंकार कीधो, प्राणातिपात-विरति, मृषावाद-विरति रचिन्तनाअदत्तादान-विरति, मैथुन-विरति, परिग्रह-विरति, रात्रिभोजन विरति, व्रत अतिचार अणाया हुवइ, पनरह कर्मादान
घिकार: आसेवना कीधी हुवइ, अप्पथुई परनिन्दा कीधी हुवइ, जु कांइ कर्मबांध्यो हुवइ, अनेरुं जे कांइ पाप कीg कराव्युं अनु
७४ मोडं सांभलइ न सांभलइते सघलु आलोइया मांहे आलोइसुं, इत्यादिक दिवसकृत रात्रिकृत वा अतिचार चिंतवइ ॥७४|| घृत-पतन ॥ इति श्रावकाणामतिचारचिन्तनपाठाधिकारः ।। ७४ ॥
धाधिकार | अथ कदाचित् रभसवृत्त्या निजपादादिना घनं घृतं निक्षेपेत् , तदा किं कर्तव्यम् ? उच्यते-तत्राऽर्थेऽयं संप्रदायः तथाहि-यत्र घृतं निक्षिप्तं तस्या भूमेरुपरि तकं लवणं च क्षेप्तव्यं, पश्चात् कायोत्सर्गत्रयं कार्य, अनेन विधिना तथाहि-स्थापनाग्रे समागत्य "अपशकुनदुनिमित्त उहडावणनिमित्तं करेमि काउस्सग्गं अन्नत्थूससीएणम" इत्यादि उक्तिपूर्व कायोत्सर्गः क्रियते पारितेऽपि एको नमस्कारः कथ्यते १ पुनः "अपशकुन" इत्यादिकथनपूर्व द्वितीयः कायोत्सर्गः||
॥१४७॥ द्रक्रियते तन्मध्ये नमस्कारद्वयं चिन्त्यते, पारिते नमस्कारद्वयं कथ्यते २ पुनः “अपशकुन" इत्यादिकथनपूर्व तृतीयः |कायोत्सर्गः क्रियते तन्मध्ये नमस्कारत्रयं चिन्त्यते पारितेऽपि नमस्कारत्रयं कथ्यते ३ ततः
दोषनिये
Jan Education Inter
For Private & Personal Use Only
X
iainelibrary.org