SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ १३९ ॥ Jain Education Inter निम्मल - मित्थं काउं पुणो दाउं ॥ २४ ॥ कप्पइ न लिंगिदबं, विहिजिणभवणंमि सबहा दाउं । सासणसुराण पूआ, नो कायदा सुदिट्ठीहिं ॥ २५ ॥ पबज्जागहणुट्टा-वणाइ नंदी वि कीरइ निसाए । नेमिविवाह [ खोडय] क्खाडय-रहचलणा राइमइसोगो ॥ २६ ॥ सिद्धंतसुत्तजुत्तीहिं, जमिह गीयत्थसूरिमायरियं । न कुणंति तं पमाणं, पयडंति य समयमाहप्पं ॥ २७ ॥ पुत्तिं विणावि गिहिणो, कुणंति चेलंचलेण किइकम्मं । पाउरणेणं खंधे, कए [ह]ण जइणो परिभमंति ॥ २८ ॥ [ कु] सुगुरुकयपारतंता, सुत्तं वि सअत्थयं - विआनंता । विहि पडिकूला संतो, कुणंति जं मुणसु तमुस्सुतं ॥ २९ ॥ गणणाईआ लोआ, उस्सुत्ताणं पयासिया समए । इह जे जिणदत्ताणं, मन्नंति कुणंति ताणि न ते ॥ ३० ॥” ॥ इति श्रीजिनदत्तसूरिसामाचार्यधिकारः ॥ ६३ ॥ ननु - श्रीजिनदत्तसूरिप्रशिष्याणां श्रीजिनपतिसूरीणामपि काऽपि सामाचारी प्रवर्तते न व १ उच्यते - प्रवर्तते एव, काऽसौ कियती च १ उच्यते - एकोनसप्ततिशिक्षारूपा सा । तथाहि "आयरिय उवज्झाए चाइगाहातिगं पडिकमणे साहुणो न भणति ॥ १ ॥ पडिक्कमणं ते सिरिपासनाहसक्कत्थवो काउस्सग्गो अ ॥ २ ॥ चउवडमुहपत्तीए अप्पाभिमुहदसिआए सावआणं साविआणं य आवस्सयकरणं ॥ ३ ॥ पडिक्कमणमाइसु सामाइअदंडगो नवकारो अ वारतिगं भणिज्जइ ठेवणायरियठावणं च तिहिं नवकारेहिं ॥ ४ ॥ सड्डाणं सामाइअग्गहणे अट्ठहिं नवकारेहिं सज्झायकरणं ॥ ५ ॥ उस्सुत्तभासगं - चियवासी - दवलिंगीणं - चक्खाणसुणणस्स कियकम्मस्स य निसेहो ॥ ६ ॥ खमासमणदुर्गतराले इच्छकार सुहदेवसि अ सुहराइ अ पुच्छा ॥ ७ ॥ संगर १ कडुअ २ For Private & Personal Use Only श्रीजिनपति सूरिसामाचार्यघिकारः, ६४ ॥ १३९ ॥ w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy