________________
रीशतकम् ।
६६
सामाचा
संबुद्धाखामणं ति-पण सत्त साहूण जहसंखं ॥ ३९ ॥ इअ जिणवल्लहगणिणा, लिहिअं जं सुमरिअं च मइणावि । उस्सु-18 श्रीजिनदत्तमणाइन्न, जमिच्छामि दुक्कडं तस्स ॥४०॥"
तिसूरि-सा॥ इति श्रीजिनवल्लभसूरिसामाचार्यधिकारः ॥ १२ ॥
माचारी। ननु-श्रीजिनदत्तसूरीणां युगप्रधानगुरूणामपि अनायतनचैत्य-स्त्रीकृतमूलप्रतिमापूजा-प्रमुखनिषेधकवाक्यानि सामा-18|| अधिकार ॥१३८॥
चारीरूपाणि काऽपि संकलितानि सन्ति ? सन्तीति बमः, स्वकृतोत्सूत्रपदोद्धाटनकुलके तैः सविस्तरं प्ररूपितत्वात्। तथाहि, तत्कुलकं| "लिंगी जत्थ गिहिब देवनिलए निच्चं निवासी तयं, सुत्तेऽणायतणं न तत्थ उजओ नाणाइवुड्डी भवे । निस्सानिस्स-18 [जिणिंदमंदिरदुगं तल्लाभ हेउं तयं, सिद्धतमि पसिद्धमेव तहवी खिंसंति ही बालिसा ॥१॥ चेइअमढेसु जइवेसधारया जानिञ्चमेव निवसति । तमणाययणं जइसावगेहिं खलु वाणिज्जति ॥२॥ उस्सुत्तदेसणाकारएहि केहिं तु वसइवासीहिं । पडि-12
बोहिअसावयचेइयं पुणो होइऽणाययणं ॥३॥ एयंमि हुस्सुत्तं पुण, जुवइपवेसो निसाइ चेइहरे । रयणीइ जिणपइट्ठा, न्हाणं नेवेजदाणं च ॥४॥ पूएइ मूलपडिमंपि साविआ चिइनिवसिसम्मत्तं । गब्भापहारकल्लाणं पि न हु होइ
वीरस्स ॥५॥ कीरइ मासविहारोऽहुणाऽवि साहिं नत्थि किर दोसो । पुरिसित्थीओ पडिमा, वहंति तत्था-इमा चउरो ४ ॥१३८॥ दि६॥ कंडुअसंगरिआओ, न हंति बिदलंति विरुहगाणंतं न य सिंचियवेराइ, सच्चित्तं सिंधवो दक्खा ॥७॥
इरियावहियं पडिकमिअ जो जीणाईण पूअणाइ पुणो। कुज्जा इरियं पडिकमिअ कुणइ कि[य] कम्मदाणाई ॥८॥ विहि-IN
SOSASSASSA
Jain Education Inter
For Pulvate & Personal use only
976
Tiw.jainelibrary.org