SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ रीशत ५४ सामाचा न्तकाय एवेति, कामदीपकद्रव्य भणी जउ टालइ तो जिम दूध नल्यै प्रवाहै, तिमतेही न ल्यौ पणि अभक्ष्य अनन्तकाय नही 8 शृङ्गाटइति। ननु-तर्हि तद्भक्षणे न दोषः? न एतद्वक्तुं युक्तं, धर्मार्थिनां श्रावकादीनां तेषां अभक्ष्यत्वेन अग्राह्यत्वेन प्रतिपादनात् । काणाम् अभक्ष्याकम्। यदुक्तं श्रीजिनवल्लभसूरिभिः श्राद्धकुलके श्रावकाणां अभक्ष्यनियमाधिकारे, तथाहि "महु १ मक्खण २ संघाडग ३ | धिकार: गोरसजुअविदल ४ जाणिअमणंतं ५ । अणायफलं ६ वयंगण ७ पंचुंबरि ८ मवि न भुंजंतिति ॥१॥” तथा “कहं नु| ॥१२८॥ कुजा सामन्नं, जो कामे न निवारए ।" इति पदद्वयस्य व्याख्यां कुर्वद्भिः श्रीहरिभद्रसूरिभिरपि (८५ पत्रे) शृंगाटकानां द्रव्यकामत्वं विकटमांसतुल्यत्वं च प्रतिपादितमस्ति, तथाहि “शब्दरूपरसगंधस्पर्शाः मोहोदयाभिभूतैः सत्त्वैः काम्यन्त | इति कामाः, मोहोदयकारीणि च यानि द्रव्याणि शृंगाटकविकटमांसादीनि तान्यपि मदनकामाख्यभावकामहेतुत्वाद्रव्यकामा इति"। एवं श्रीप्रज्ञापनासूत्रवृत्त्योरपि प्रथमपदे-तथाहि-शृङ्गाटकफले जीवद्वयं प्रत्यपादि, तथाहि "सिंघाडगस्स गुच्छो, अणेगजीवो उ होइ नायबो । पत्ता पत्ते अजिआ, दोन्नि य जीवा फले भणिआ ॥५१॥" व्याख्या-"सिंघाडगस्से"त्यादि शृङ्गाटकस्य यो गुच्छः सोऽनेकजीवो भवति ज्ञातव्यः, त्वक्शाखादीनां अनेकजीवात्मकत्वात्, केवलं तत्रापि यानि पत्राणि तानि प्रत्येकजीवानि, फले पुनः प्रत्येक एकैकस्मिन् द्वौ द्वौ जीवौ ॥२८॥ भणितौ इति । पुनः "दुन्निजिआ सिंघाडग-फलंमि जे केइ नालिआ बद्धा । पुप्फा संखिजजिआ, थोहरिदमाईणणंतजिआ ॥१॥" इत्यादि गाथाचतुष्टयं दर्शनसप्ततिकायामस्ति । एवमेव वनस्पतिसप्ततिकायामपि । तथैव RRENA A w.jainelibrary.org Jain Education inte Prosesonal Use Only
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy