________________
RSARASWASANA
राइओवि गहिओ, ताहे आयरिओ भणति 'अहमवि खामेमि तुमे पच्छा एगनिक्खमणं निक्खमति, सीसो ताहे भणति-पडिकमामि खमासमणाणं देवसिआए आसातणाए तेत्तीसण्णयराए जं किंचि" इत्यादि यावद् “वोसिरामि, एवं पुणोवि इच्छामि खमासमणो तहेव जाव वोसिरामित्ति" । एवमेव प्रत्याख्यानभाष्येऽपि, तथाहि-"तह मज्झपचक्खाणेसु नपि हु (1) सूरूग्गगायाइ वोसिरइ । करणविहिओ न भण्णइ जहा आवसियआइ विअच्छंदे ॥९॥ एवं खामइत्ता पुणो तत्थठिओ चेव अद्धावणयकायो एवं भणइ 'इच्छामि खमासमणो' ? इच्चाइ सबं सुत्तं आवस्सिआएविरहिअंपायपडिओ चेव भणतित्ति।" पुनः श्रीयशोदेवसूरिकृतायां वन्दनकचूर्णावपि एवं च तत्रस्थ एव अर्धावनतकायः पुनरेवं भणति “इच्छामि खमासमणो" इत्यारभ्य यावत् “वोसिरामी"ति । तथैव योगशास्त्रतृतीयप्रकाशवृत्तौ परमयं विशेषोऽवग्रहाद् बहिनिष्क्रमणसहितं आवश्यकीविरहितं दंडसूत्रं पठतीति, तत आवश्यकचूादिवचनात् करणमार्गानागतत्वात् न द्वितीयवन्दनकसूत्रं उत्थायैव भण्यते, करणमार्गोऽप्रमाणीकरणे च महदसमंजसं स्यादिति, पुनर्विशेषतो युक्तिः श्रीविचारामृतसंग्रहात् (७४ पत्रे) अवसेया ॥५०॥
॥इति द्वितीयवन्दनकमुत्थाय दातव्यमित्यधिकारः॥५०॥ ननु-साधूनां आहारग्रहणाय कानि कुलानि अनुज्ञातानि कानि च वा निषिद्धानि ? उच्यते-अत्रार्थे श्रीआचारांगसूत्र | द्वितीयश्रुतस्कन्धे ( २९७ पत्रे ) प्रथमाध्ययनद्वितीयोद्देशकालापकसम्मतिरेव प्रमाण, तथाहि
“से भिक्खू वा भिक्खुणी वा जाव समाणे से जाई पुण कुलाई जाणिज्जा, तं जहा-उग्गकुलाणि वा भोगकुलाणि वा राइ
FORSTELSASS SERIES
Jain Education Intem
243 Personal Use Only
nelibrary.org