SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ RSARASWASANA राइओवि गहिओ, ताहे आयरिओ भणति 'अहमवि खामेमि तुमे पच्छा एगनिक्खमणं निक्खमति, सीसो ताहे भणति-पडिकमामि खमासमणाणं देवसिआए आसातणाए तेत्तीसण्णयराए जं किंचि" इत्यादि यावद् “वोसिरामि, एवं पुणोवि इच्छामि खमासमणो तहेव जाव वोसिरामित्ति" । एवमेव प्रत्याख्यानभाष्येऽपि, तथाहि-"तह मज्झपचक्खाणेसु नपि हु (1) सूरूग्गगायाइ वोसिरइ । करणविहिओ न भण्णइ जहा आवसियआइ विअच्छंदे ॥९॥ एवं खामइत्ता पुणो तत्थठिओ चेव अद्धावणयकायो एवं भणइ 'इच्छामि खमासमणो' ? इच्चाइ सबं सुत्तं आवस्सिआएविरहिअंपायपडिओ चेव भणतित्ति।" पुनः श्रीयशोदेवसूरिकृतायां वन्दनकचूर्णावपि एवं च तत्रस्थ एव अर्धावनतकायः पुनरेवं भणति “इच्छामि खमासमणो" इत्यारभ्य यावत् “वोसिरामी"ति । तथैव योगशास्त्रतृतीयप्रकाशवृत्तौ परमयं विशेषोऽवग्रहाद् बहिनिष्क्रमणसहितं आवश्यकीविरहितं दंडसूत्रं पठतीति, तत आवश्यकचूादिवचनात् करणमार्गानागतत्वात् न द्वितीयवन्दनकसूत्रं उत्थायैव भण्यते, करणमार्गोऽप्रमाणीकरणे च महदसमंजसं स्यादिति, पुनर्विशेषतो युक्तिः श्रीविचारामृतसंग्रहात् (७४ पत्रे) अवसेया ॥५०॥ ॥इति द्वितीयवन्दनकमुत्थाय दातव्यमित्यधिकारः॥५०॥ ननु-साधूनां आहारग्रहणाय कानि कुलानि अनुज्ञातानि कानि च वा निषिद्धानि ? उच्यते-अत्रार्थे श्रीआचारांगसूत्र | द्वितीयश्रुतस्कन्धे ( २९७ पत्रे ) प्रथमाध्ययनद्वितीयोद्देशकालापकसम्मतिरेव प्रमाण, तथाहि “से भिक्खू वा भिक्खुणी वा जाव समाणे से जाई पुण कुलाई जाणिज्जा, तं जहा-उग्गकुलाणि वा भोगकुलाणि वा राइ FORSTELSASS SERIES Jain Education Intem 243 Personal Use Only nelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy