________________
सामाचारीशत
कम् ।
॥१०६ ॥
Jain Education Inter
पुनस्तीर्थङ्कराणां साधूनां च वन्दनां कुर्वन्ति तदग्रे व्याख्यानं च शृण्वन्ति, स धर्मो न वा ४ । पुनर्नन्दीश्वरादी अष्टाहिकामहिमां देवाः कुर्वन्ति स धर्मो न वा ? ५ । अयमेवाऽर्थः सिद्धान्तालापकैः अग्रे प्रपञ्चयिष्यते । पुनर्देवानां राजप्रश्नीयोपाङ्गे ( २६ पत्रे ) धर्मत्वं उक्तमस्ति । तथाहि
“त णं ते सूरिभविमाणवासिणो बहवे वेमाणिया देवा देवीओ य पायत्ताणिआहिवइस्स देवस्स अंतिए एअम सोच्चा निसम्म हट्टतुट्ट जाव हियया अप्पेगइआ वंदणवत्तिया अप्पेगइया पूयणवत्तियाए अप्पेगइया सकारवत्तियाए एवं संमाणवत्तियाए अप्पेगइया को हलवत्तियाए अप्पेगइया असुआई सुणिस्सामो, सुआई अट्ठाई हेऊई पसिणाई कारणाई वागरणाई पुच्छिस्सामो अप्पेगइया सूरियाभस्स देवस्स वयण - मणुअत्तमाणा अप्पेगइया अन्नमन्नमणुअत्तमाणा | अप्पेगइया जिणभत्तिरागेणं अप्पेगइआ धम्मोत्ति अप्पेगइया जीअमेअंति कट्टु" इत्यादि । अत्रालापके अप्पेगइआ जिण - भत्तीए अप्पेगइआ धम्मो इति पदद्वयेऽपि प्रोक्तं । केचिद्देवा धर्मनिमित्तं, केचिदेवा जिनभक्तिनिमित्तं वीतरागदेवान् वन्दन्ति, तर्हि कथं न धर्मिणः । पुनः श्रीभगवतीसूत्रे सप्तदशशतके द्वितीयोदेशके [ ७२२ पत्रे ], तथाहि
“से णूणं भंते! संजयविरयपडिहयपच्चक्खाय पावकम्मे धम्मे ठिए असंजयअविश्य अपडिहय अपञ्चक्खायपावकम्मे अहम्मे ठिए संजयासंजए धमाधम्मे ठिते ? हंता गोयमा ! संजयविरयजाव धम्माधम्मे ठिए, एतेसि णं भंते ! धम्मंसि वा अधम्मंसि वा धम्माधम्मंसि वा चक्किआ केइ आसइत्तए वा जाव तुअट्ठित्तए वा गोयमा ! णो तिणट्टे समट्ठे से केणं खाइ अद्वेणं भंते १ एवं वुच्चति जाव धम्माधम्मे ठिए ? गोयमा । संजतविरतजाव पावकम्मे धम्मे
For Priva2120nal Use Only
देवानां विरतिधर्म
विना सर्वे धर्मा इत्यविकारः
४३
॥ १०६ ॥
w.jainelibrary.org