________________
सामाचारीशत- कम् ।
॥१०॥
४२
तो पंच महण्णवातो महानदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तं जहा-गंगा १
आज्ञासहिजउणा २ सरऊ ३ एरावती ४ मही, ५ पंचहिं ठाणेहिं कप्पति, तं जहा-भतंसि वा १ दुभिक्खंसि वा २ पचहेज वणं
तदयाधकोई ३ दओघंसि वा एजमाणंसि महता वा ४ अणारितेसु य" इत्यादि । पुनः श्रीआचाराङ्गसूत्रे द्वितीयश्रुतस्कन्धे |
माधिकारः तृतीयाध्ययने ईर्यायाः प्रथमोद्देशके (३४६ पत्रे) “से भिक्खू वा भिक्खुणी वा पुवामेव तिरिच्छसंपातिमं नावं जाणिज्जा, जाणित्ता से तमायाए एगंतमवक्कमिज्जा २ भंडगं पडिलेहिजा २ एगओ भोअणभंडगं करिज्जा २ ससी-सोवरिअं कायं पाए पमजिजा २ सागारं भत्तं पच्चक्खाइज्जा, एगं पायं जले किच्चा एगं पायं थले किच्चा ततो संजयामेव नावं दुरूहिज्जा॥ (सूत्रं ३४१)। से भिक्खू वा भिक्खुणी वा नावं दुरूहमाणे नो नावाओ पुरतो दुरूहिज्जा, नो नावाओ मग्गओ दुरूहिजा, नो नावाओ मज्झओ दुरूहिजा, नो बाहाओ पगिज्झिय २ अंगुलिआए उद्दिसिअ २ ओणमिअ २ उन्नमिअ २ | निज्झाइजा । से णं परो नावागओ नावागयं वइज्जा-आउसंतो! समणा! एयं ता तुमं नावं उक्कसाहिज्जा वा वुक्कसाहि वा खिवाहि वा रजूआए वा गहाय आकसाहि, नो से तं परिन्नं परिजाणिजा, तुसिणीओ उवेहिज्जा । से णं परो नावागओ नावाग० वइज्जा आउसंतो ? समणा! नो संचाएसि तुमं नावं उक्कसित्तए वा वुक्कसित्तए वा खित्तए वा रजूयाए वा गहाय आकसित्तए वा, आहर, एयं नावाए रजूअं सयं चेवणं वयं नावं उक्कसिस्सामो । वा जाव रज्जूए । वा गहाय आकसिस्सामो, णो से तं प० तुसिणीओ वइजा, सेणं परो नावागओ नावा गयं वइज्जा । आउसंतो। समणा ! एअंता तुमं नावं आलितेण वा पीढएण वा वंसेण वा बलएण वा अवलुएण वा वाहेहि, नो से तं प० तुसि०।
Jain Education Inte
For Private & Personal use only
www.jainelibrary.org