________________
Jain Education Inter
सागा, मुग्गगयं आमगोरसुम्मीसं । संसञ्जए अ इयरा, तहवि हु, नियमा दु दोसायत्ति ॥ १ ॥” इति आत्मसंयमविराधनारूपौ द्वौ दोषौ इत्यर्थः ॥ पुनरपि तथैव श्रीकुमारपाल भूपालशुश्रूषितश्रीहेमचन्द्रसूरिभिः अपि उक्तं तथाहि
“आमगोरससंपृक्त-द्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मा - स्तस्मात् तानि विवर्जयेत् ॥ १ ॥” अत्र इदं रहस्यं - अत्र | सर्वत्र एवं प्रतिपादितं यदुत अनुत्कालितगोरसेन समं मीलिते द्विदलान्ने संमूर्च्छत्सूक्ष्मत्रसजीवविराधनादोषो भवति । ननु-मुखे यदा आमगोर सद्विदलान्नयोः संयोगो भवति, तदा सूक्ष्मत्रसजीवाः संमूर्च्छन्ति इति बहवो लोकाः प्रतिपादयन्ति तत्र किं उत्तरम् उच्यते - तयोः मुखसंयोगे तदुत्पत्त्यक्षराणि न दृष्टानि, प्रत्युत निषेधो दृश्यते । यदुक्तं श्रीजिनभद्रसूरि पट्टालङ्कारश्रीजिनचन्द्रसूरिविजयराज्ये श्रीमेरुसुन्दरनामोपाध्यायैः स्वकृतसाधिकशतप्रश्नोत्तरग्रन्थे, तथाहि - " बिदल किम जीव उपजइ | तत्रार्थे श्रीवडाकल्पना भाष्यमांहे गाहा कही जइ - " जइ मुग्गमासपमुहं, विदलं कच्चंमि गोरसे पडइ । ता तसजीवुष्पत्तिं, भांति दहिए वि तिदिणुवरिं ॥ १ ॥” अत्र काचा गोरसमांहि बिदलान्न पडइ तिवारइ त्रसजीव उपजइ, पणि कंठतालुया नइ योगइ नही कह्या, वलि जिणदिहाडइ बिदल जिमइ छइ तिणदिहाडइ गोरस केइ नही जिमता, ते स्युं कारण १ तत्रार्थे ते वात अयुक्ता, जे भणी विदलान्न जेतलइ जिमड वेतलइ उदराग्नियोगि ते परिपक्क हुयउ, ते भणी तिवारइ तक्रादि लीजइ तर दोष न हुवइ, तेह तक्रादिक उदराग्नि मुखि पडतां सामानि परिपक्क थायइ तेहभणी एह दोष नहीं, यतो "विदलं कञ्चमि गोरसे पडइ" इतिवचनात् इति ६४ प्रश्ने” ॥ ३७ ॥
॥ इति अनुत्कालितगोरसेन समं मीलिते द्विदलान्ने दोषाधिकारः ॥ ३७ ॥
For F
149
& Personal Use Only
w.jainelibrary.org