________________
सामाचा- रीशतकम् ।
4%ARALA
॥७४॥
कार:
AUGARCAUSAHARSANSARGALSEX
र्येषु वारयत्सु अपि कार्तिकद्वये प्रथमे कार्तिके मते, न तु पक्षः, ते आचार्याः चतुर्मासके प्रतिक्रम्य विहुताः" इत्यादि।
अनुत्का॥इति कार्तिकवृद्धौ प्रथमकार्तिके चतुर्मासिकप्रतिक्रमणाधिकारः॥ ३६॥
लितगोरननु-आमगोरसेन समं द्विदलान्नं भुञ्जानानां दोषः प्रतिपादितः सर्वत्र, तत्तु सङ्गतिं अङ्गति, परं स दोषः किं स्था-13 | सेन समं ल्यादिभोजनादिभाजनस्थितेन आमगोरसेन समं मीलिते द्विदले भवति १ किंवा मुखे प्रक्षिप्ते २ किं वा गिलनान-दद्विदलाने न्तरं ३१ उच्यते-आधे विकल्पे द्विदलदोषो भवति, परंन मुखे प्रक्षिप्ते, नाऽपि गिलनानन्तरं, यतः श्रीसन्देहदोला- | दोषाधिवलीसूत्रवृत्त्योः (९३ पत्रे) आमगोरसमध्ये द्विदले पतिते दोषो भवति, इत्थमेव उक्तत्वात् , तथाहि| "उक्कालिअंमि तक्के, विदलक्खेवे वि नत्थि तद्दोसो । अतत्तगोरसंमि य, पडि संसप्पए विदलं ॥६६॥"
व्याख्या-'उत्कालिते' अग्नितापात् अत्युष्णीभूते, 'तके' गोरसे तकं गोरसभेदानां दध्यादीनां उपलक्षणं, द्वे दले यस्य | तद्विदलं-मुद्गादि, तस्य 'क्षेपे'ऽपि न्यासेऽपि, किं पुनः द्विदलकवलगिलनानन्तरं उत्कालिततक्राद्यात्मकाबले अवलेहादिपाने, इति अपेः अर्थः, 'नास्ति' न भवति तद्दोषो-द्विदलदोषो जीवविराधनालक्षणः । अत्र हेतुं आह-यत इति अध्याहार्य, यतः कारणात् 'अतप्तगोरसे' आमगोरसे 'पतितं' संगतं 'द्विदलं' पालक्यालदृशाकमुद्गादि संसर्पति-संसज्जति | संमूर्च्छत्सूक्ष्मत्रसजीवयुक्तं भवति इत्यर्थः॥ इत्थमेव श्रीदुर्लभराजसभालब्धजयवादश्रीजिनेश्वरसूरिभिः अपि उकम् , तथा-18 ॥७४॥ हि-" जइ मुग्गमासपमुह, विदलं आमंमि गोरसे पडइ । ता तसजीवुप्पत्ती, भणंति दहिअंमि तिदिणुवरि ॥१॥" ननु-पूर्वाचार्यग्रन्थेषु अपि इत्थं प्रतिपादितं अस्ति न वा? उच्यते-श्रीकल्पभाष्ये तथैव प्रतिपादना, तथाहि-"पालक्कलट्ट
RMERECTOR
Jain Education in
For
c
onal Use Only
wjainelibrary.org