SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम्। RRC RECRMALARGALLER यते, तत्पक्षः क्वाऽपि निषिद्धोऽस्ति ? उच्यते-श्रीजिनवल्लभसूरिभिः सङ्घपट्टके बृहद्वृत्तौ तत्पक्षस्य जिनवचनबाधाकारित्वेन आषाढचा. उक्तत्वात् , तथाहि तुमोसात् __"वृद्धौ लोकदिशा नभस्य-नभसोः सत्यां श्रुतोक्तं दिनं, पश्चाशं परिहृत्य ही शुचिभवात् पश्चाच्चतुर्मासकात् । तत्राs- | ५० दिनैः शीतितमे कथं विदधते ? मूढा महं वार्षिकं, कुग्राहाद्विगणय्य जैनवचसो बाधा मुनिव्यंसकाः॥१॥ इति ॥" पर्युषणाननु-कथं तत्पक्षो जिनवचनस्य बाधाकारी? इति । उच्यते-श्रयता, पूर्व श्रावणस्य भाद्रपदस्य च जैनसिद्धान्तापेक्षया करणावृद्धिरेव नाऽस्ति, पौषाषाढयोः एव मासयोः जैनमते मूलपक्षे वृद्धिभवनात् , संप्रति लौकिकटिप्पणानुमत्या सकलमास- धिकारः वृद्धौ श्रावणभाद्रपदयोः अपि वृद्धिरस्ति, तत्र च तयोः वृद्धौ अपि पञ्चकदशकव्यवस्थायां आषाढचतुर्मासकात् पञ्चा २३ शता दिनैरेव पर्युषणा कर्तव्या, यदुक्तं श्रीकल्पसूत्रे (५९ पत्रे), तथाहि-"ते णं कालेणं ते णं समए णं समणे भगवं महावीरे वासाणं सवीसराइए मासे विइक्वते वासावासं पञ्जोसवेइ” इति ॥१॥ विशेषकल्पभाष्यचूर्णी अपि एवमेवोक्तिः, तथाहि-"एत्थ उ पणयं० गाहा-आसाढचाउम्मासीए पडिक्कते पंचहिं पंचहिं दिवसेहिं गएहिं जत्थ जत्थ वासावासजोग्गं खेत्तं पडिपुन्नं तत्थ तत्थ पजोसवेअर्ब, जाव सवीसइराओ मासो, इय सत्तरी कहं भवइ ? सवीसइरायं मासं हिंडियाणं लद्धं खेत्तं, भद्दवयसुद्धपंचमीए पजोसवेत्ता, कत्तियपुण्णिमाए पडिक्कमेत्ता बिइयदिवसे निग्गया, जइ भद्दवयअमावसाए पज्जोसवेंति, पंचसत्तरी भवइ, जइ भद्दवयबहुलदसमीए ठिआ तओ असीइ भवइ, एवं जाव आसाढपुण्णिमाए ठिआ5 ताहे वीसुत्तरं सयं भवई" ॥२॥ एवमेव श्रीसमवायाङ्गसूत्रवृत्त्योः सप्ततिस्थानके (८१ पत्रे)॥ 2015 Jain Education Intera For 26 onal Use Only imww.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy