SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ षट्पदायां कस्यद्वारं श्रीआव- द्विविध-जीवंरूपमजीवरूपं च, जीवरूपं जिनादि अजीवरूपं तत्प्रतिमादि, जीवाजीवपदाभ्यां चैकवचनबहुवचनाभ्यामष्टी इय कनल- भङ्गाः, तद्यथा-जीवस्य १ अजीवस्य २ जीवानां ३ अजीवानां ४ जीवस्याजीवस्य च ५ जीवस्याजीवानां च ६ जीवानामयगिरिय- जीवस्य च ७ जीवानामजीवानां च ८, अत्रोदाहरणानि-'जीवस्स सो जिणस्स उ अज्जीवस्स उ जिणिंदपडिमाए । जीवाण वृत्तौ नम- जईणंपि व अज्जीवाणं तु पडिमाणं ॥१॥ जीवस्साजीवस्स य जइणो विवस्स वेगतो समयं । जीवरसाजीवाण य जइणो स्कारे पडिमाण वेगत्थ ॥२॥ जीवाणमजीवस्स य जईण विंबस्स वेगतो समयं जीवाणमजीवाण य जईण पडिमाण वेगत्थ ॥२॥ दाननु प्राक् सर्वनयमताभिप्रायेणेदमुक्त-'जीवो नमस्कारः केवलं केषांचिन्नयानामभिप्रायेण सामान्येन जीवः अपरेपां नमस्का॥४८९॥ रक्रियापरिणतः, अत्र तु विपरीतार्थकथनमिति कथं न विरोधः, नैप दोषः, नमस्कारो हि प्रागुक्तयुक्तिभिः सर्वनयमताभि प्रायेण जीव एव, जीवादन्यस्य नमस्कारक्रियाकर्तृत्वायोगात्, केवलं स जीवकर्तृकोऽपि सन् कस्यावुपयोगद्वारेणाभव. हातीति स्वामित्वचिन्तामात्रमत्र क्रियते, ततो न कश्चिद्दोषः, आह च भाष्यकृत्-"जीवोत्ति नमोकारो नणु सबमयं कहं पुणो| भेओ । इह जीवस्सेव सतो भन्नइ सामित्तचिंतेयं ॥१॥" सङ्ग्रहनयस्तु सामान्यमात्रग्राही, अत एव अयं स्वः अयं परः अयं जीवः अयमजीव इति विशेषणनिरपेक्षो नमस्कारं-नमःसामान्यमात्रमेकस्य स्वामिमात्रस्य जीवाजीवविशेषणरहितातस्याभिमन्यते, न बहूनां, नापि बहुप्रभेदान्नमस्कारान् , न खलु स जीवस्यायं नमस्कारोऽयमजीवस्यायं स्वस्य अयं परस्येति स्वामिभेदान् कर्तृभेदान् वा नमस्कारस्यानुमन्यते, सामान्यमात्राक्षेपात्, उक्तं च-“सामन्नमत्तगाही सपरजियेयरविसेसप्राणोऽभिन्नो । न य भेयमिच्छइ सया स नमोसामन्नमेचस्स ॥१॥" अथवा स सङ्ग्रहनयः सर्ववस्तूनां सर्वेषामपि च | SCHEMICACANCY ॥४८९॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy