SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीआवशेषापेक्षयैव मा मूदविशिष्टो ग्रामस्ततो नोस्कन्धो नोग्राम इति वाक्यशेषो द्रष्टव्यः, तथाहि-सर्वास्तिकायमयः स्कन्धः, खिकायमयः स्कन्धाराषट्पदायां श्यकमलतदेकदेशो जीवः, स चैकदेशत्वात् स्कन्धो न भवति, अनेकस्कन्धापत्तेः, प्रतिजीवं स्कन्धत्वाभ्युपगमात्, अस्कन्धोऽपि किंद्वार यगिरिय-16 न भवति, स्कन्धान्तर्वर्णित्वाद्, अन्यथा स्कन्धाभावप्रसङ्गात् , प्रत्येकमस्कन्धत्वात्, अनभिलाप्योऽपि न भवति, वस्तुविवृत्तौ नम शेपत्वात् , तस्मात् नोस्कन्धः, स्कन्धैकदेश इति भावः, स्कन्धदेशविशेषताद्योतको नोशब्दः, एवं नोग्रामोऽपि भावनीयः, स्कारे नवरं ग्रामो नाम चतुर्दशभूतग्रामसमुदायः, स चतुर्दशभूतग्रामः पर्याप्तसूक्ष्मैकेन्द्रियादयः, यद् वक्ष्यति-"एगिदिय सुहमि-4 ॥४८८॥ दायरा सन्नियरपणिंदिया य सवितिचऊ । अपजचा पञ्जता भेदेण चउद्दसग्गामा ॥ (प्रति. सं.)॥१॥" कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र सामान्येनाशुद्धनयानां नैगमादीनां जीवोऽनुपयुक्तोऽपि तज्ज्ञानलब्धियुक्तो योग्यो वा नमस्कारः, नमस्कारनमस्कारक्तोरमेदोपचाराच्चैवं निर्देशः, सम्पति शब्दादिशुद्धनयमतमधिकृत्याह-तप्परिणतो इति, जीव इति । वर्चते, शब्दादिनयाः प्राहुः-जीवस्वत्परिणतो-नमस्कारपरिणत एव नमस्कारो भवति, नापरिणतः, उक्कं च-"तप्परिणामोच्चिय ततो सद्दाईणं तया नमोकारो। सेसाणमणुवउचो व लद्धिसहितोऽहवा जोगो ॥१॥" एकत्वानेकत्वचिन्तायां । नैगमस्य सामान्यग्राहिणः सङ्ग्रहे विशेषग्राहिणो व्यवहारेऽन्तर्भावविवक्षणात् सङ्ग्रहादिभिरेव पद्भिर्नयैर्विचारः, तत्र सङ्ग्रहस्य नमस्कारजातिमात्राक्षेपादेको नमस्कारः। व्यवहारस्य व्यवहारपरतया व्यक्तिभेदेन बहवो नमस्काराः, ऋजुसूत्रादयस्तु ॥४८ स्वकीयवर्तमानमात्राभ्युपगमपरतया प्रत्येकमेकमेव नमस्कारमिच्छन्ति, तमपि चोपयुक्तमिति, उक्कं च-"संगहनतो नमोकारजातिसामन्चतो सया एगच्छइ चवहारो पुण एगमिहेगं बहू बहवो ॥१॥ उजुसुयाईणं पुण जेण सर्व संपयं च SONUSALCRIKRICKS Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy