________________
HEACHEC60-01
श्रीआव- एयाए कारणेण ममं मारिउमिच्छइ, सो य उम्भडितो, एमत्य सिट्ठिघरे साहुण: पडिलामिजमाणे पासइ, सबालंकार- सम्यक्त्वाश्यकमल- विभूसियाहिं इत्याहिं, साहू य पसंतचित्तेण पलोएमाणो पेच्छइ, ताहे चिंतेइ-अहो धन्ना निःस्पृहा विषयेषु, अहं सेटि-दिलाभे अय० वृत्तोसुतो सयणवग्गं परिचइत्ता आगतो, एत्थवि मे एसा अवस्था, तत्येव विरागं गयस्स केवलनाणमुप्पण्णं, ताएवि चेडीए भ्युत्थानाउपोद्घाते। विरागे विभासा, अग्गमहिसीएऽवि, रण्णोऽवि पुणरावत्ती वेरग्गपरिणामो, एवं ते चत्तारि केवली जाया सिद्धा य ॥ एवं दयः
सकारेणवि सामाइयं लब्भइ ॥ अहवा इमेहिं कारणेहिं लंभो॥४६९॥
| अब्भुट्ठाणे विणए परक्कमे साहुसेवणाए य । सम्मइंसणलंभो बिरयाविरईएँ विरईए॥ ८४८॥ . अभ्युत्थाने सति सम्यग्दर्शनलाभो भवतीति क्रिया, विनीतोऽयमिति साधूनां धर्मकथनप्रवृत्तेः, तथा विणये अंजलि
प्रगहादिरूपे, तथा पराक्रमे कषायजयं प्रति क्रियमाणे, साधुसेवनायां च क्रियमाणायां कथंचित्तक्रियोपलब्ध्यादेः, सम्यग्ददर्शनलाभो भवतीति क्रियाशेषः, तथा विरताविरते-देशविरतेः, विरते:-सर्वविरतेलाभः, कथमिति द्वारं गतम् । तच्चेत्थं
लभ्यं सत् कियन्तं कालं जघन्यत उत्कर्षतश्च भवतीति प्रतिपादयन्नाह- . ४ा सम्मत्तस्स सुअस्स य छावट्ठी सागरोवमाई ठिई । सेसाण पुचकोडी देसूणा होइ उक्कोसा ॥ ८४९॥
॥४६९॥ __ सम्यक्त्वस्य श्रुतस्य च-श्रुतज्ञानस्य च लब्धिमङ्गीकृत्य स्थितिः षट्षष्टिः सागरोपमाणि, कथमिति चेत्, उच्यते-18
दो वारे विजयाइसु गयस्स तिन्नऽथए अहव ताई। अइरेगं नरभविअं नाणाजीवाण सबद्धा ॥१॥ (वि. २७६२) नरज४म्मपुषकोडीपुहुत्तमुक्कोसतो अहियं ॥ शेषयोः देशविरतिसर्वविरतिसामायिकयोरुत्कृष्टा स्थितिर्देशोना पूर्वकोटी, सप्तमासा
Jain Education Internatione
For Private & Personal Use Only
www.jainelibrary.org