SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ पारणगे दाहिणं दिसं पोक्खडा श्रीआवश्यकमलय. वृत्ती उपोद्घाते उत्थछदा य ब, तच्चछट्ठक्खमणपारण RESIRENDEROSA ॥४६६॥ पूर्य च, ततो पच्छा अप्पणा आहारेइ, ततो दोच्चे छट्टक्खमणपारणगे दाहिणं दिसं पोक्खइ, तत्थ जमे नाम महाराया, विभंगे शि. सेसं तं चेव सर्व भाणियवं, तच्चछद्रुक्खमणपारणगे पच्छिम दिसं पोक्खइ, तत्थ वरुणे नाम महाराया, सेसं तं चेव, च- वराजर्षिः उत्थछट्टक्खमणपारणगे उत्तरं दिसं पोक्खइ, तत्थ वेसमणे महाराया, एवं तस्स रायरिसिस्स छटुंछट्टेणं अणिक्खित्तण दि-13 साचक्वालएणं तवोकम्मेणं सूराभिमुहे आयावेमाणस्स अण्णया कयाइ तयावरणिजाणं कम्माणं खयोवसमेणं विभंगण्णाणं समुप्पण्णं, सो तेण अस्सिं लोगे पास सत्त दीवे सत्त समुद्दे, तेण परं न याणइ न पासइ, तते णं से सिवे रायरिसी हत्थि-* णाउरे नयरे लोगग्गे एवमाइक्खइ-एवं खलु देवाणुप्पिया!, अस्सिं लोए सत्त दीवा समुद्दा, तेण परं दीवा समुद्दा य नत्थि । तेणं कालेणं तेणं समएणं सामी समोसड्डो, गोयमसामी भिक्खमडमाणे बहुजणस्स अंतिए एयं निसामेइ-अस्सिंद लोए सत्त दीवा सत्त समुद्दा, तेण परं दीवसमुद्दा नस्थित्ति, ततो भयवं गोयमे जातसंसए सामि पुच्छइ, सामी सदेवमणु-12 याए सभाए वागरेइ-गोयमा ! जं सिवे रायरिसी भणइ तं मिच्छा, अस्सिं तिरियलोए असंखेजा जंबुदीवाइया दीवा असं-18 |खेजा लवणाइया समुद्दा संठाणतो एगविहाणा वित्थरतो अणेगविहाणा, दुगुणा दुगुणवुड्डीए, तते णं सा परिसा एयम है सोच्चा हद्वतुट्ठा भयवंतं वंदइ नमसइ, ततो सट्ठाणं पडिगया, ततो णं बहुजणो अण्णमण्णस्स एवमाइक्खइ-जहा भयवया| एवं वागरियं जहा असंखेजा जंबुद्दीवाइया दीवा इच्चाइ तमेव भाणियवं, ततो णं से सिवे रायरिसी एयमढे सोच्चा संकिए ॥४६॥ जाए, विन्भंगनाणं च से खिप्पामेव परिवडियं, ततो तस्स एवं संकप्पो जातो-समणे खलु भयवं महावीरे सवण्णू सवदरिसी सहसंबवणे उजाणे विहरइ, तं गच्छामि णं सामि वंदामि पज्जुवासामि, एयं णे इहभवे य परभवे य हियत्ताए. भविस्सइ, ROGRASS+ Jain Education inte For Private & Personal use only Pawww.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy