SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Jain Education International वंदइ, ताहे सो साम भणइ- अहं तुब्भे ओलग्गामि १, सामिणा भणियं-अहं रयहरणपडिंग्गहमायाए ओलग्गिज्जामि, ताणं सुणणाए सुबुद्धी, एवं विणएणं सामाइयं लम्भइ ५ ॥ विभंगेण जहा- हत्थिणाउरे नगरे सिवो नाम राया, तस्स धारिणी देवी, सिवभद्दे नामं पुत्ते, तस्स णं सिवस्स रण्णो अण्णया पुवरत्तावरतकालसमर्थसि रज्जधुरं चिंतेमाणस्स इमे एर्यारूवे संकप्पे समुपैजित्था - अत्थि मे पुराकयाणं कम्माणं कल्लाणे फलवित्तिविसेसे जेणं हिरण्णेणं बड्ढामि, एवं रज्जेणं रद्वेणं धणेणं धन्नेणं जाव पुत्तेहिं वडामि, ता किं अहं पुणोऽवि पुनं न करेमित्ति कलिऊण बीयदिवसे विपुलं भोयणं सबजणजोग्गं कारावियं, लोगो जेमावितो, दाणं च दिण्णं, महयाए इड्डीए सिवभद्दो पुत्तो रज्जे ठवितो, ततो लोहीलोहकडाहकडुच्छ्रयं तंवियं तावसभंडयं भिक्खाभायणप्पभिई घडावित्ता तं गहाय दिसापोक्खियतावसत्ताए तावसो जातो, छछट्ठेणं अणिक्खित्तेणं तवोकम्मेणं उहुं बाहातो पगिज्झिय २ सूराभिमुहमायावेमाणे जावज्जीवाए विहरइ, तत्थ पढमछट्टपारणदिवसे य आयावणभूमीतो पच्चोरुहइ, ततो नियत्थवकलवत्थे जेणेव सए उडवे तेणेवागंतूण तंवियं भायणं गिण्हइ, तत्थ उदगं घेत्तूण पुरत्थिमं दिसं पोक्खेइ, भणति य-पुरत्थिमाए दिसाए सोमो महाराया सो पत्थाणपत्थियं सिवं रायरिसिं अभिरक्खड, जाणि य तत्थ कट्ठाणि मूलाणि जाव हरियाणि अणुजाणउत्तिभणिऊण पुरत्थिमं दिसिं पसरइ, ततो कंदाईणि गिण्हइ, दब्भे य समिद्धातो य, ततो सयमुडवमुवगच्छइ, तत्य उवलेवणसंमज्जणं करेइ, ततो आयंते चोक्खे दब्भसगब्भकलसहत्थगते उदगं गेण्डइ, ताहे दब्भेहिं वालुयाए य वेटिं रएइ, रइत्ता अरणिं महिऊण अग्गिं पाडेइ, तत्थ समिहाकड्डा पक्खिवति, महुणा घएण य तंदुलेहिं अग्गिम्मि हुणति, बलिं विस्सदेवं करेइ अतिथि For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy