________________
दान
श्रीआवश्यकमल. २. वृत्ती उपोद्घाते ॥४६४॥
पायसो रद्धो, ततो तस्स दारगस्स हायस्स घयमहुसंजुत्तं थालं भरेऊण घहियं, परिवेषितमित्यर्थः, साहू य मासक्खमण- पारणए आगतो, जाव थेरी अंतो वाउला ताव तेण धम्मोऽवि मे होउत्ति तस्स पायसस्स तिभागो दिनो, पुणो चिंतियं-
पुण्यः अतिथोवं, विइओ भागो दिन्नो, पुणोऽवि अणेण चिंतियं-एत्थ जइ अण्णं अंबक्खलगाइ छुन्भइ तो विणस्सइ, ताहे तइतो 31 भागो दिनो, ततो तेण तस्स दवसुद्धेण दायगसुद्धेण गाहगसुद्धेण तिविहेण तिकरणसुद्धण भावेण देवाउयं निबद्धं, ताहे माया से जाणइ-जिमितो, पुणरवि भरियं, अतीव रंकत्तणेण पोट्टं पडिपुन्नं भरियं, ताहे रत्तिं विसूइयाए मतो, देवलोग गतो, ततो चुतो रायगिहे नयरे पहाणस्स धणावहस्स सेविस्स पुत्तोभद्दाए भारियाए जातो, लोगो य गभगए भणति-कय-3 पुण्णो जीवो जो उववण्णो, ततो से जायस्स नाम कयं कयपुन्नोत्ति, वहितो, कलातो गाहितो, परिणीतो, मायाए दुल्ललियगोट्ठीए समप्पितो, तेहिं गणियाघरं पावितो, बारसहिं वरिसेहिं निद्धणं कुलं कयं, तोऽवि न निग्गच्छइ, मायापियाणि से मयाणि, भजा य से आभरणाणि चरमदिवसे पेसेइ, गणियामायाए नायं-निस्सारो कतो, ताहे ताणि अण्णं च सहस्सं पडिविसजिय, गणियं माया भणइ-निच्छुभउ एसो, सा नेच्छइ, ताहे चोरियं नीणिओ, घरं सजिजइ, तहावि स उइण्णो बाहिं अच्छइ, दासीए भण्णइ-निच्छुढोऽवि अच्छसि ?, ताहे निययघरंगतो,तं च सडियपडियं पासइ, ताहे सा भजा ससंभमेण उडिया, ततो से सवं तीए कहियं, सोगेण अप्फुण्णो, भणइ-अस्थि किंचि जेण अन्नहिं गमित्ता ववहरामि?, ताहे जाणि
॥४६४॥ आभरणाणि गणियामाऊए सहस्सं च कप्पासमोल्लं दिण्णं ताणि से दंसियाणि, सत्थो य तंमि दिवसे चलितो, सो तं भंडमोल्लं गहाय तेण सत्येण समं पधावितो, बहिं देउलियाए खट्टे पाडिऊण सुत्तो, अण्णस्स य वाणियगमायाए सुयं, जहा
Jain Education Internal
For Private & Personal use only
SKuw.jainelibrary.org