________________
मेण्ठः
जाव तमि अपत्ते चेव सो नमोकार करेंतो कालगतो वाणमंतरो जातो, सहोऽवि आरक्खियपुरिसेहिं गहितो, सो देवो द्रा अकामश्यकमल-14 ओहिं पउंजइ, पेच्छइ सरीरगं सहूं च बद्धं, ताहे सो सिलं विउवित्ता मोएइ, तं च पेच्छइ देवि सरत्थंवे विलुक, ताहे से निर्जरायां य. वृत्तवाघिणा उप्पन्ना, सियालरूवं विउवित्ता मंसपेसीए गहियाए दगतीरेण वोलेइ जाव नदीतो मच्छो उच्छल्लिऊण तडे पडितो,81 उपोद्घात ततो सो मंसपेसि मोत्तूण मच्छरस पहावितो, सो पाणिए पडितो, मंसपेसीवि सेणेण गहिया, ताहे सियालो झायइ, ताएबालतपसी
भन्नइ-मंसपेसि परिच्चज, मच्छं पत्थेसि जंबुया!। चुक्को मंसं च मच्छं च, कलुणं झायसि कोल्हुया !॥१॥ तेण ॥४६३॥
भण्णइ-पत्तपुडपहिच्छण्णे, सरत्थंबेण पाउए।चुक्का पति च जारंच, कलुणं झायसि बंधकी ॥१॥ एवं भणिया विलक्खा
जाया, ताहे सो सयं रूवं दंसेइ पन्नवेइ य-धुत्ता ! पञ्चयाहि, सा भणइ-पमजेह अवणं, ताहे सो राया तजिओ, तेण तापडिवन्ना, सक्कारेण निक्खंता, देवलोगं गया, एवं अकामनिजराए मेंठस्स २॥ है। बालतवेणं-वसंतपुरं नगरं, तत्थ सेद्विघरं मारीए उच्छाइयं, तत्थ इंदनागो नाम दारओ, सो गिलाणो पाणियं मग्गइ,
जाव सवाणि मयाणि पेच्छइ, बारंपि लोगेण कंटियाए घट्टियं, ताहे सो सुणयछिडूंतेण निग्गंतूण तंमि नगरे खप्परेण भिक्खं हिंडइ, लोगो से देइ भूयपुरोत्तिकाउं, एवं सो वडइ । इत्तो य-एगो सत्यवाहो रायगिहं जाउकामो घोसणं घोसावेइ, तेण ॥४६३॥
सुयं, सत्येण समं पत्थितो, तत्थ तेण सत्थे कूरो लद्धो, सो जिमितो, न जिण्णो, बितियदिवसे अच्छइ, सत्थवाहेण दिट्ठो, काचिंतेइ-नूणं एस उववासितो, सो य अवत्तलिंगी, विइयदिवसे हिंडिंतस्स सेविणा बहुं निद्धं च दिन्नं, सो तेण दुवे दिवसे
अजिण्णेण अच्छइ, सत्थवाहो जोणइ-एस छठेण खमइ, तस्स महती आस्था जाता, सो तइयदिवसे हिंडन्तो सत्यवाहेण
बरA ARADE
GANESSNESS
Jain Education Inter
For Private & Personal use only
Howw.jainelibrary.org