________________
अपः
श्रीआव० जीवाजीवावित्यत्रानुस्वारःप्राकृतत्वादलाक्षणिकः, सत्र सुखदुःखज्ञानोपयोगलक्षणो जीवः, विपरीतस्त्वजीवः, एतौ च लोकनिमलयगि. द्वी भेदी प्रत्येक रूप्यरूपिमेदौ, तथा चाह-रूप्यरूपिण'इति, तत्रानादिकमसन्तानपरिगता रूपिणः, अरूपिणस्तु वृत्तौ सूत्र-18 कर्मरहिताः सिद्धाः, अजीवास्तेऽरूपिणो धमाधाकाशास्तिकायाः, रूपिणः परमाण्वादयः, एतौ च जीवाजीवावोघतःपद स्पर्शिका हासप्रदेशाप्रदेशावगन्तव्यौ, तथा चाह-सप्रदेशाप्रदेशा'विति, तत्र परमाणुव्यतिरेकेण सर्वेऽप्यस्तिकायाः सप्रदेशाः, परमाण
1वस्त्वप्रदेशाः, अथवा पुद्गलास्तिकायो द्रव्याद्यपेक्षया चिन्तनीयः, तद्यथा-द्रव्यतः परमाणुरप्रदेशः ब्यणुकादयः सप्रदेशाः, ॥५९२॥
छ क्षेत्रत एकप्रदेशावगाढोऽप्रदेशः ब्यादिप्रदेशावगाढाः सप्रदेशाः, कालत एकसमयस्थितिकोऽप्रदेशो धादिसमयस्थितिकाः |सप्रदेशाः, भावत एकगुणकृष्णादिकोऽप्रदेशः द्विगुणकृष्णादिकाः सप्रदेशाः, इदमेव जीवाजीवनातं जानीहि द्रव्यलोकं, द्रव्यमेव लोको द्रव्यलोकस्तं, अस्यैव शेषधम्मोपदर्शनायाह-नित्यानित्यं यद्रव्यं, चशब्दादभिलाप्यानभिलाप्यादिसमुच्चयः॥ साम्प्रतं जीवाजीवयोनित्यतानित्यतामेवोपदर्शयति
गइ १ सिद्धा २ भविआया ३ अभविअ ४ पुग्गल १ अणागयद्धा २ य ।
तीअद्ध ३ तिन्नि काया ४ जीवाजीवहिई चउहा ॥ १९८॥ (भा.) __ अस्या सामायिकाध्ययन इव व्याख्या कर्तव्या ॥ अधुना क्षेत्रलोकः प्रतिपाद्यते
॥५९२ आगासस्स पएसा उड्ढे य अहे अतिरिअलोए अ।जाणाहि खित्तलोगं अणंत जिणदेसियं सम्मं ॥१९९॥ (भा.) प्रकृष्टाः देशाः प्रदेशाः आकाशस्य प्रदेशान् ऊवं चेति ऊर्ध्वलोके अधश्चेति अधोलोके तिर्यग्लोके च जा
Jain Education in
For Private & Personal use only
w
ww.jainelibrary.org