SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ 95%95 -MARC- M श्रीआव. मलयगि वृत्तौ सूत्रस्पर्शिका संघातादि. करणानि ॥५६॥ न्येलान्तरमेकसामयिक, य औदारिकशरीरी वैक्रियलब्धिमान् उपकल्पितक्रियशरीरः परिपूर्ण तिर्यमनुष्यक्रियश-IN रिस्थितिकालं यावत् सडातपरिशाटौ विधाय मृतोऽविग्रहेण देवेषु समुत्पद्य प्रथमसमये वैक्रियशरीरसङ्घातः द्वितीयादिसमयेषु तु मङ्घातपरिशाटौ तस्यावाप्येते, उक्तं च-"उभयस्सवि चिरविउधियमतस्स देवेसऽविग्गहमयस्स । अंतरमेगो समयो नायबो समयकुसलेहिं ॥१॥" इह 'चिरविउवियमयस्से' ति यदुक्तं तत् सङ्घातपरिशाटोभयव्यक्तीकरणार्थ, | अन्यथा तृतीयेऽपि समये मृतस्य यथोक्तमन्तरमवाप्यते इति । शाटस्य जघन्यमन्तर्मुहूर्न, यदा कश्चिदादारिकशरीरी | वैक्रियलब्धिमान् क्वचित् प्रयोजने वैक्रियशरीरं कृत्वा सिद्धकार्यः पर्यन्ते तस्य सर्वशाटं विधाय पुनरौदारिकशरीरमाश्रयति, तत्र चारर्मुहूर्ते स्थित्वा पुनरप्युत्पन्नप्रयोजनो बैंक्रियं करोति, तत्र चान्तर्मुहूर्त स्थित्वा पुनरप्यौदारिकमागच्छन् वैक्रियस्य शाटं करोति, तदा वैक्रियस्य शाटस्य शाटस्य चान्तरमौदारिकशरीरवैक्रियशरीरगतमन्तर्मुहूर्तद्वयं भवति, तच्च द्वयमपि बृहत्तरमेकमेवान्तमुहूर्त विवक्षितमतो जघन्यमन्तर्मुहूर्त्तप्रमाणमुक्तमिति, त्रयाणामपि चोत्कृष्टं 'वृक्षकालिकं वृक्षकालेनानन्तेन निवृत्तं वृक्षकालिकं-अनन्तोत्सर्पिण्यवसर्पिणीमानं, तथाहि-यदा कश्चित् जीवो वैक्रियशरीरस्य ससातादित्रयं कृत्वा वनस्प५ तित्पद्यते तत्र चानन्तकालमतिवाह्य तत उद्धृत्तः पुनरपि वैक्रियशरीरमासाद्य सङ्घातादित्रयं करोति तदासातपरिशाटत दुभयरूपस्य त्रयस्याप्यनन्तोत्सापिण्यवसर्पिणीरूपो वनस्पतिकालोऽन्तरे भवतीति ॥ उता वैक्रियशरीरमधिकृत्य सङ्घातादिवक्तव्यता, साम्प्रतमाहारकमधिकृत्य तां प्रतिपादयन्नाह आहारे संघाओ परिसाडो अ समयं समं होइ । उभयं जहन्नमुकोसयं च अंतोमुहत्तं तु॥१७॥(भा.) A RecRECRURA CROR-7 ॥५६३॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy