________________
श्री आवश्यकमल
य० वृत्तौ
उपोद्घाते
॥४५६ ॥
पद्मानि वा दृष्ट्वा सामायिकमवाप्यते, स्वयंभूरमणे हि मत्स्वानां पद्मानां च सर्वाण्यपि संस्थानानि सम्भवन्ति मुक्त्वैकं वलयसंस्थानं, श्रुते चावाप्यते सामायिकं, यथाऽऽनन्दकामदेवाभ्यामवाप्तम्, अत्र कथानकम् - वाणियगामं नगरं, जियसत्तू राया, सत्थ आणंदे नाम गाहावती घणकणगसमिद्धे, तस्स सिवानंदा नाम भारिया, तस्स णं वाणियगगामस्स नयरस्स अदू| रसामंते उत्तरपुरच्छिमदिसीभागे कालए नाम संनिवेसे, तत्थ आणंदस्स बहुओ मित्तनातिवग्गो परिवसति, अन्नया समणे भयवं महावीरे वाणियग्गामे नयरे दूइपलासे चेइए समोसढे, जियसत्तुप्पमुहा परिसा निग्गया भयवंतं पज्जुवासइ, तए णं से आणंदे बहुजणस्स अंतिए एयमहं निसम्म पहाए परमसुइभूए पायविहारेण गंतूण भयवंतं तिपयाहिणीकरेइ, करिता वंदइ नमंसइ २ पज्जुवास, ततो णं सामी तीसे महइमहालियाए परिसाए आणंदस्स य धम्मं परिकहेइ, परिसा निग्गया, आणंदे धम्मं सोच्चा हट्टतुट्ठे सामिं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी - सद्दहामि णं भंते! निमगंधं पावयणं०, किंतु जहा णं | देवाणुप्पियाणं अंतिए राईसरादओ सबं रज्जहिरण्णाइयं परिचज पवयंति, नो खलु ( तहा ) अहं संचाएमि, अहं णं दुवालसविहं सावगधम्मं पडिवज्जिस्सामि, भयवया भणियं-अहासुहं देवाणुप्पिया !, मा पडिबंधं करेह, ततो सामी तस्स सावगधम्मं तहाविहं उवदंसेइ जहा उवासगदसासु, ततो सो सावगधम्मं पडिवज्जइ, इच्छापरिणामे चत्तारि हिरण्णकोडीओ निहाणपउत्तातो चत्तारि हिरण्णकोडीतो बुडिपत्तातो चत्तारि हिरण्णकोडीतो सेसववहारपउत्तातो वज्जिऊण सेसं हिरण्णविहीँ चत्तारि नियत्तणसतियाई हलसयाई मोत्तूण सेसाणि हलाणि चत्तारि दाससयाई चत्तारि दासीसवाणि चत्तारि दसगोसहस्त्रपमाणाई पत्रराई गोकुलाहूं चत्तारि भंडीसबाई दिसाजत्तियाई चचारि भंडीसबाई संवहणियाई चत्तारि पवहण -
Jain Education International
For Private & Personal Use Only
कथंद्वारे यो दृष्टा
न्तः इष्टाद्याहेतवः ८४३-४
l
www.jainelibrary.org