________________
R
C
URRECRUIRECTIONS
कुलपुत्तघरं नीतो समप्पितो, तं च पायंकसयं सबं पेजामोल्लं, मंतिपुत्तस्स उवगयं जहा सोंडीरयाए गहियति, ततो है। भणियमणेण-अस्थि मे विसेसो तम्हा गच्छामो, गतो, कुमारेण रजं पत्तं, मंतिपुत्तस्स भोगा दिना, एयस्स पारिणामिगा सवुद्धी। चाणकेत्ति, गोल्लविसए चणयग्गामो, तत्थ चणितो माहणो, सो अवगय० सावगो, तस्स घरे साहू ठिया, पुत्तो से जातो सह दाढाहिं, साहूण पाएसु पाडितो, कहियं च, साइहिं भणियं-राया भविस्सइ, ततो मा दुग्गति जाहितीति देता घंसिया, पुणोवि आयरियाण कहियं, भणंति-कजउ, एत्ताहे बिंवंतरियो राया भविस्सइ, उम्मुक्कबालभावेण चोइसवि विजाठाणाणि आगमियाणि, सोऽथ सावगो संतुट्ठो, एगतो भद्दमाहणकुलातो भज्जा से आणीया, कालेण मायापियरो विपण्णा, अण्णया कंमि कोउए से भज्जा मायघरं गया. केई भणंति-भाइविवाहे गया, तीसे य भगिणीतो अन्नेसि खद्धा-1 दाणियाण दिण्णेल्लियातो, तातो अलंकियविभूसियातो आगयातो, सबो परियणो तासिं संमं संवट्टइ, सा एगते अच्छा है।
अद्धिती जाया, घरं ससोगा आगया, चाणिक्केण पुच्छियं, न साहइ, निब्बंधे सिटुं, तेण चिंतियं-नंदो पाडलिपुत्ते देइ, तत्थर इवचामो, ततो कत्तियपुण्णिमाए पुवण्णस्थे आसणे पढम निसन्नो, तं च नंदस्स सल्लीवइयस्स राउलस्स सया ठविजइ, सिद्धपुत्तो य नंदेण समं तत्थागतो, भणइ-एस बंभणो नंदवंसस्स छायं अकमिऊण ठितो, भणितो य दासीए-भयवं ।। वितिए आसणे निवसाहि, बिइए आसणे कुंडियं ठवेइ, एवं तइए दंडगं, चउत्थे गणेत्तियं, पंचमे जन्नोवइयं, ततो घट्ठोत्ति निच्छुढो, ततो कुवितो, पइन्नापुरस्सरं पढति-कोशेन भूत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् । उत्पाब्य नन्दं ४ परिवर्तयिष्ये, महाद्रुमं वायुरिवोगवेगः ॥ ततो निग्गतो, मगह पुरिसं, सुयं चणेण-बिंबंतरितो राया होहामिति, नंदस्स
ECACAAR
Jain Education Intematic
For Private & Personal use only
Prawjainelibrary.org