________________
श्रीआव
श्यकमल
निमंतेइ - ततो एगेण खमगेण गहाय पत्ते खेलो डूडो, भणइ-मिच्छामि दुक्कडं, खेलमलतो तुम्मं नावणीतो, एवं सेसेहिवि, ततो खेलजुत्तं परिहरिरूण जेमेउमारद्धो, तेहिं वारितो- किं पभाए चेव खायसि 1, ततो अहं अहो छुहायगिरीय - १ लुओत्ति निधेयमावन्नो, सुभज्झवसाणेणं केालनाणमुप्पन्नं, अहासन्निहिएहिं देवेहिं केवलिमहिमा कया, देवया आगया, वृत्ती नम
स्कारे
॥ ५३० ॥
Jain Education Internat
एसो भावखमगो, तुम्मे निच्चं रोसेण घमघमंता दबखमगा, ततो मए कलं एस पढमो वंदितो, तेसिं पच्छाणुतावेण | सुभज्झवसाणसेढीए केवलनाणमुप्पण्णं, पंचवि सिद्धा, सबेसिं पारिणामिया बुद्धी ॥ अमचपुत्तेत्ति, अमचपुतो वरधणू, तस्स तेसु तेसु पओयणेसु पारिणामिया बुद्धी, जहा बंभदत्तो कुमारो मोयावितो पलाइतो य, एत्रमाइ सबं | भासियवं । अण्णे भणति - एगो मंतिपुत्तो कप्पडियकुमारेण समं हिँडइ, अन्नया निमित्तितो मिलितो, रत्तिं देवकुले ठियाणं | सिवा रडइ, कुमारेण निमिचितो पुच्छितो-किं सा भणइ १, तेण भणियं एसा इमं भणइ, इमंसि नइतित्थंसि पुराणीयं कलेवरं चिट्ठइ, एयस्स कडीए सयं पायंकाणं नाणगविसेसरूवाणं चिट्ठइ, तं कुमार ! तुमं मिह्नाहि, तुम्हं पायका मम कलेवरंति, मुद्दिनं पुण न सकुणोमिति, कुमारस्स कुडुं जायं, ते वंचिय एगागी गतो, तहेव जायं, पायंके घेतूणागतो, पुणो रडति, पुणरवि पुच्छितो, सो भणइ-वप्फलिगा एसा, कहं ?, एसा भणइ-कुमार ! तुज्झवि पायंकसयं जायं, मज्झवि कलेवरंति, कुमारो तुसिणीतो ठितो, अमचपुचेण चिंतियं - पेच्छामु से सत्तिं किं किवणचणेण गहियं ? उयाहु सोंडीरयाए ?, जइ किवणत्तणेण गहियं न से रज्वंति नियत्तामि, पच्चूसे भाइ-बच्चह तुम्मे, मम सूलं सडियं, न सकुणोमि गंतुं, कुमारेण भणियं न जुतं तुमं मोत्तूण गंतुं, किंतु मा कोइ एगत्थाणे जाणिहिइति वच्चामो पच्चासणे,
For Private & Personal Use Only
पारिणामि
क्याः उदा
हरणानि
॥ ५३० ॥
www.jainelibrary.org