________________
-
-
+-
श्रीआवश्यकमल- या वृत्ता उपोद्घाते
॥४५५॥
तत्-मानुषत्वं तथा-पूर्वोक्तप्रकारेण दुर्टभलाभ-दुष्प्रापलाभ विद्युल्लतापञ्चश्चलं लब्ध्वा यः प्रमाद्यति-प्रमादं करोति कथंद्वारे स कापुरुषो, न सत्पुरुषः, इत्यलं प्रसंगेन, प्रकृतं प्रस्तुमः। तत्र यथा दशभिदृष्टान्तर्मानुषत्वं दुर्लभं तथा आर्यक्षेत्रादीन्यपि धर्माकरणं |स्थानानि, ततः सामाचिकमपि दुष्प्रापम् , अथवा मानुषत्वे लब्धेऽप्येतैः कारणः दुर्लभं सामायिकमिति प्रतिपादयन्नाह- आलस्याआलस्स मोहवण्णा थंभा कोहा पमाय किविणत्ता । भय सोगा अन्नाणा वक्खेव कुतूहला रमणा ॥८४१॥ दयः
एएहि कारणेहिं लद्भुण सुदुल्लहंपि माणुस्सं । न लहइ सुई हियकरि संसारुत्तारिणि जीवो ॥ ८४२ ॥ ८३६-४२ आलस्यात् न साधुसकाशं गच्छति (शृणोति) वा १ तथा मोहात्-गृहकर्तव्यताव्याकुलत्वात् २, तथा अवज्ञातः-किमेते हैं। |जानन्तीत्येवंरूपायाः ३ स्तम्भात्-जात्याधभिमानात् , उत्तमजातीयोऽहं कथमेतेषां भिक्षाचराणां हीनजातीयानां पार्चे गच्छामीत्यादिलक्षणात् ४, क्रोधात् , तथा च कोऽपि साधुदर्शनादेव कुप्यति ५, तथा प्रमादात्-मद्यादिप्रसक्तिरूपात् ६, कृपणत्वात्-नूनं गतेस्तेभ्यः किमपि दातव्यं भविष्यतीत्येवंरूपात् ७ तथा भयात्, साधवो हि नरकादिभयं गतेभ्यो वर्णयन्तीति ८ शोकाद्वा इष्टवियोगजात् ९, अज्ञानात् कुदृष्टिजनितात् कुबोधात् १० व्याक्षेपात्-अन्यान्यवहुप्रयोजनकरणतः आत्मनो व्याकुलीभावसम्पादनात् ११, तथा कुतूहलात्-नटादिविषयात् १२ तथा रमणात्-नानाविधकुक्कुटयोधनादिक्रीडाप्रसक्तिरूपात्र १३, एभिः कारणेरालस्यादिभिः सुदुर्लभमपि मानुष्यं लब्ध्वा न लभते हितकरी संसारोत्तारिणीं श्रुतिमिति ॥ व्रतादिसा- ॥४५५॥ ४ मग्रीयुक्तस्तु कर्मरिपुं विजित्याविकलचारित्रसामायिकलक्ष्मीमवामोति, यानादिगुणयुक्तयोघ इव जयलक्ष्मी, तथा चाह
जाणावरणपहरणे जुद्धे कुसलत्तणं सनीई य । दक्खतं ववसाओ सरीरमारोग्गया चेव ॥ ८४३ ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org