________________
श्रीआवश्यकमलयगिरीयवृत्तौ नम
स्कारे
॥५२४॥
LACKASSISRORSRAEX
णमुवाद्वितो, जइवि तुमए थेरो निवारितो तहवि सए पितिभत्तेण नियपिया आणीतो सो अच्छा, रण्णा सहावितो, बैनयि-. पुच्छितोय-कहं पाणियं भविस्सइ, तेण कहियं-देव! गद्दभा-चरंता जं भूमि ओस्सिंघंति, तत्थ आसणं सिरापाणियं, क्याः उदातहेव विन्नासियं, खायं, लद्धं पाणियं, थेरस्स वेणइगी बुद्धी ७ लक्खणे पारसविसए आसरक्खगो, तस्स आससामिस्स | हरणानि धूयाए समं संसग्गी, आगतो मुल्लकालो, तेण सा आससामिस्स धूया पुट्ठा-कं घोडयं गेण्हामि ?, तीए भणियं-वीसत्थं ठियाण घोडाणमंतराले कूयडं पाहाणाण भरेऊण रुक्खातो मुयाहि, तत्थ जो खडखडसद्देण न उत्तसइ तं लएहि, पडहयं |च वाएहि, निम्भरपसुत्ता य खक्खरएणं पडिबुज्झावेहि य, तत्थवि जो न उत्तसइ तं पडिगेण्हाहि, तेण परिक्खिया, लद्धा दो पहाणा अस्सा, ततो वेयणकाले सो भणइ-मम दो देहि, अमुगं अमुगं च, सो भणइ-सर्व गेण्हाहि एए मोत्तूण, किं तव एएहिं १, सो नेच्छइ, भजाए कहियं-घीया दिजउ, भज्जा से नेच्छइ, ततो सो तीसे लक्खणजुत्तेण कुडुवं परिवद्धइत्ति दारगं दिवंतीकरेइ, एगो वहुई, सो माउलगघरं गतो, तेण धूया दिना, कम्मं न करेइ, भज्जाए चोइओ, दिवसे दिवसे अडवीओ रित्तओ एइ, छठे मासे लद्धो, चट्टतो घडितो, भजा पेसिया, सहस्सेण दिजाहि, एयस्स एस गुणो-एएण दिजमाणं न निट्ठाइ, एगेण सेविणा विनासितो, ततो सुवण्णाण डलं भरिऊण तेणेव चडुएण सयसहस्सा दिन्ना, सुवण्णडल्लं तहेव भरियं चिद्वइ, 'ततो महया सकारेण सकारेऊण विसजिया, एवं दिटुंते कहिए भजाए पडिक्नं,18
॥५२४॥ धूया दिन्ना, आससामिस्स वेणइगी बुद्धी ८॥ (ग्रंथानं०२१०००)गंटीति उदाहरणं-पाडलिपुत्ते नयरे मुरुंडोराया, पालित्ता आयरिया, तत्थ परराईहिं जाणगेहिं इमाणि विसज्जियाणि-सुत्तं मोणियं छिण्णा लट्ठी समो समुग्गतोत्ति, सुत्तस्स अंतो लहे-12
Jain Education Inter
For Private & Personal Use Only
w.jainelibrary.org