________________
स्कारे
श्रीमाव
स्वल्पश्रुतनिनितभावेऽप्यदोष इति, उभयलोकफलवती-ऐहिकामुष्मिकफलवती, विनयसमुत्था-विनयप्रादुर्भूता भवति | वैनयिश्यकमलबुद्धिः॥ अस्या एव विनेयजनानुग्रहार्थमुद्राहरण स्वरूपमुपदर्शयन्नाह
क्याः उदायगिरीय-18 निमित्त १ अत्थसत्ये २ य लेहे ३ गणिये ४ य कूव ५ अस्से ६ य ।
हरणानि वृत्तौ नम
गद्दह ७ लक्खण ८ गंठी ९ अगए १० गणिया य रहिए य ११॥९४४॥ सीया साडी दीहं च तणं अवसवयं च कुंचस्स १२।
निवोदए १३ य गोणे घोडगपडणं च रुक्खातो १४॥ ९४५॥ ॥५२३॥
गाथाद्वयस्थाप्यर्थः कथानकेभ्योऽवसेयः, तानि चामूनि, तत्र निमित्ते इदं कथानकम्-एगस्स सिद्धपुत्चगस्स दो सीसगा, ते निमित्तं सिक्खाविया, अन्नया तणकट्ठस्स कए गामंतरं वचंति, अंतराले हत्यिपया दिवा, एगो भणइ-कस्सेमे पया!, बितिओ भणइ-हत्थिणियाए, कहं !, काइयाए, अन्नत्य खलु भो हत्थिणियाए काइया, अन्नत्य हत्यिस्स, साय हत्थिणी काणा, कहं !, एगपासे जतो तणाई खइया दीसंति, न बीयपासे, तहा तीए चेव काइयाए नायं जहा इत्थी पुरिसोय विलग्गाणि गच्छंति, सा य इत्थी गुविणी, कह', जतो हत्थानि थंमेत्ता उडिया, एयंपि नबइ, पडिबिंवेण दारगो से भविस्सइ, जतो दक्षिणो पातो गुरुओ, तहा तीए इत्थीए रत्ता पोचा, जेण दसिया रचा रुक्खे लग्गा दीसइ, ततो ते
।।५२३॥ | दोऽवि नदीतीरं पत्ता, एत्यंतरे एगाए बुड्ढाए पुत्तो पवसितो, सा तस्सागमं पुच्छिउमागया, तीसे व पुच्छंतीए चेव घडगो भिन्नो, तत्थेगो भणइ-मतो, जतो निमित्तसत्ये भणियं एवं-तजाएण य तजाय'मिति, बिइतो भणइ-मा एवं वयाहि,
ARROREACHEKACA
***LEATHS SSSSSS
Jain Education International
For Private & Personal use only
www.jainelibrary.org