SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ किं भविस्सइत्ति पडिस्सुयं, देवीए नाया-नएसा पुचमायत्ति, देवीए उपत्तिया बुद्धी२४॥ 'इच्छाए महंति',एगाए भत्तारी मतो, वडिप्पउत्तं न लहइ, तीए पइमित्तो भणितो-उग्गमेहि, सो भणइ-जइ मम विभाग देसि, तीए भणियं-जं इच्छसि। |तं मम देजाहि, तेण उग्गमियं, तीसे थोवयं देइ, सा नेच्छइ, ववहारो राउले जाओ, आणाधियं दवं, दो पुंजा कया, कयरं हातुम इच्छसि !, भणइ-महंती रासिं, ततो कारणिगेहिं भणियं-एतीए इमं वुत्तं-जं इच्छसि तं ममं देजासि, ता अमुं भाग 1 एतीसे चेव देह, दवावितो, कारणिगाण उप्पत्तिया बुद्धी २५॥ सयसहस्से उदाहरणम्-एगो परिवायतो, तस्स सयसहस्सो खोरी, सो भणइ-जो मम अपुर्व सुणावेइ तस्स एयं देमि, तत्थ सिद्धपुत्तेण सुयं, तेण भण्णइ-तुज्झ पिया मह | पिउणो धारेइ अणूणगं सयसहस्सं । जइ सुयपुर्व दिजउ, अह न सुयं खोरयं देहि ॥१॥ जितो, सिद्धत्यपुत्तस्स उप्पत्तिया वुद्धी २६॥ एष गाथात्रयभावार्थः, उक्ता सोदाहरणोत्पत्तिकी बुद्धिः। अधुना वैनयिक्या लक्षणं प्रतिपादयन्नाह भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेयाला । उभयलोगफलवई विणयसमुत्था हवह वुद्धी ॥९४३ ।। __ इहातिगुरुकार्य दुर्निवहत्वाद् भर इव भरः, तन्निस्तरणे समर्था भरनिस्तरणसमर्थाः, त्रयो वर्गास्त्रिवर्ग, लोकरूड्या धर्मार्थकामाः सूत्र-तदर्जनपरोपायप्रतिपादननिवन्धनं अर्थः-तदन्वाख्यानं, सूत्रं च अर्धश्च सूत्राओं, त्रिवर्गस्य सूत्राओं त्रिवर्गसूत्राओं तयोगृहीतं पेयालं-प्रमाणं सारो यया सा त्रिवर्गसूत्रार्थगृहीतपेयाला, आह-नन्द्यध्ययने अश्रुतनिश्रि ताभिनिवोधिकाधिकारे औत्पत्तिक्यादिबुद्धिचतुष्टयमुपन्यस्तं, त्रिवर्गसूत्रार्थगृहीतसारत्वे च सत्य श्रुतनिश्रितत्वं विरुध्यते, आ.सू.८८18 नहि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहीतसारत्वसम्भवः, उच्यते, इह प्रायोवृत्तिमङ्गीकृत्य अश्रुतनिश्रितत्वमुक्त, ततः lain Education inte For at & Personal Use Only K aw.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy