________________
याणइ, एगा मा भागे करेह करना , मंतिस्स उपाए
श्रीआव- पुरिसा पेसिया भणंति-दढं अपडुगा, एसो मंदसंघयणोति तं चैव पवना, ततो उवगयं-अत्थि विसेसो, मंतिस्स उप्पत्तिया है औत्पति. श्यकमल- बुद्धी १५ । 'पुत्तत्ति, एगो वाणियगो दोहिं भजाहिं समं दूरे अन्नरजं गतो, तस्स एगाए भजाए पुत्तो, सो विसेसं क्या उदायगिरीय-दान याणइ, एगा भणइ-मम पुत्तो, वितीया भणइ-पुत्तो मम, रायउले ववहारो, न छिज्जइ, अमच्चो भणइ
हरणानि वृत्तौ नम- दवं विरंचिऊण दारगं दो भागे करेह करकएणं, माया भणइ-एईए चेव पुत्तो, मा मारिजउ, ततो मंतिणा नायं-एईए स्कारे चेव पुत्तो, जा तहुक्खेण गजइ, तीसे चेव दिनो, मंतिस्स उप्पत्तिया वुद्धी १६ । 'महुसित्य'त्ति, मधुमित्रं सिक्थं
मदनं मधुसिक्थं, तत्र उदाहरणम्-एगा कोलगिणी उम्भामिया, तीए जारेण समं निहुवणे ठिवाए उवरि भामरं दिटुं, ॥५२१॥
पच्छा भत्तारो सित्थगकयं करेंतो वारितो, मा किणिहि, अहं ते भामरं दंसेमि, गया दोवि, जालं न दीसइ, ततो धुत्तीए तेणेव विहिणा ठाइऊण दरिसियं, नाया भत्तारेण जहा एसा उन्भामियत्ति, कहमन्त्रहा एयमेवं भवइत्ति, तस्स उप्पत्तिया बुद्धी १७ । 'मुद्दियत्ति', पुरोहितो निक्खेवए घेत्तूण देइ, लोगे साहुवादो-अहो सच्चवादी पुरोहितो निल्लोभो य, अन्नया दमगेण उवियं पडिआगयस्स न देइ, पिसातो जातो, अमच्चो वीहीए जाइ, भणइ-देह पुरोहिया मम तं सहस्सं, मंतिस्स किवा जाया, रणो कहियं, राइणा पुरोहितो भणितो-देहि एयस्स सहस्सं, भणइ-न गेण्हामि, रण्णा दमगो सर्व सप्पच्चयं | दिवसमुहुत्तट्ठवणयासमीववत्तिमाइयं पुच्छितो, अन्नया जूयं रमइ रायाए समगं पुरोहिते परोप्परं मुद्दासंचरणं, रन्ना पुरोहियस्स नाममुद्दा गहेऊण अलक्खं अण्णस्स मणुस्सस्स हत्थे दिना, अमुगंमि काले साहस्सिगोनउलो दमगेण ठवितो तं देहि,
॥५२१॥ इमं अभिण्णाणं, दिनो, आणीतो, अण्णेसि नउलगाण मज्झे कतो, सद्दावितोदमगो, तेण पञ्चभिण्णातो नउलो, पुरोहिय
SORRESEARS.
For Private & Personal Use Only
www.jainelibrary.org
Jain Education Interational