________________
Jain Education Interna
त्किमपि विमर्शतश्चेत्यर्थः ४ । हासे खुड्डगा उदाहरणम्-खुडगा अन्नं गामं भिक्खायरियाए गया, वाणमंतरं उवायंति - जइ फलामो तो वियडेणं उंडेरगेहिं तिलकुट्टियाए य अच्चणियं देहामो, लद्धं, सो वाणमंतरो मग्गर, अन्नमन्नस्स कहणं, मग्गिऊण दिन्नं, एयं ते तंति, ताहे सयं चैव तं पक्खाइया, कंदप्पिया देवा तेसिं रूवं आवरेत्ता रमइ, वियाले मग्गिया, न दिट्ठा, देवयाए आयरियाण कहियं ॥ पओसे उदाहरणं संगमतो ॥ वीमंसाए एगत्थ देवकुलियाए साहू वासावासँ वसित्ता गता, तेसिं च एगो पुवपेसितो चेव वरिसारत्तं करेङमागतो, ताए देवकुलियाए आवासितो, देवया चिंतेइ - किं दढधम्मो नवेति, सद्धीरुवेण उवसग्गेइ, सो नेच्छइ, तुट्ठा बंदइ । पुढोवेमायाए हासेण करेजा, एवं संजोगा । मानुषाश्चतुर्विधाः - हास्यात् प्रद्वेषात् विमर्शात् कुशीलप्रति से वनात्, विमात्रापक्षस्यात्र हास्यादिष्वेवान्तर्भावविवक्षणाद्, हास्ये उदाहरणं गणिकापुत्रिका, एगा गणियाधूया, खुड्डुगं भिक्खागयं उवसग्गेइ, सा खुड्डुगेण दंडिण हया, तीए रण्णो कहियं, रण्णा खुड्डगो सद्दावितो, सिरिघरदितं करेइ, जहा महाराय ! तव सिरिघरे रयणाणि मुसइ तस्स को दंडो ?, रण्णा भणियं-सबस्सावहारो जीवियाओ ववरोवणं (च), जइ एवं तो एसावि मम नाणदंसणचरणाणि मुसइति दंडेण हया, राया तुट्ठो, पूइऊण खुड्डगो विसज्जितो ॥ पदोसे गयसुकुमालो सोमभूइणा वबरोवितो, अहवा एगो धिज्जाइतो एगाए अविरइयाए सद्धिं अकिवं सेवमाणो साहुणा दिट्ठो, पदोसमावण्णी, साहुं मारेमित्ति पधावितो, साहुं पुच्छर, किं तुमे अज्ज दिट्ठं ?, साहू भणइ बहुं सुणेइ कण्णेहिं, बहुं अच्छीहिं पेच्छइ । नय दिङ्कं सुयं पुर्व, भिक्खु अक्खाउमरिहइ ॥ १॥ वीमंसाए, चंदगुत्तो राया चाणक्केण भणितो- पारतियं करेजासि, सुसीसो य किर सो आसी, अंवेउरे अन्नतित्थिया हक्कारावेऊणं धम्मक कहावेइ, अंतेउरीहिं उवसग्गिनंता विणट्ठा निच्छूढा य, साहू सद्दाविया भणंति
For Private & Personal Use Only
www.jainelibrary.org