________________
MEROSAROSAROGREE
ECRUSCUSSCIREOS
इत्यादि पूर्ववत् ।। माया चतुर्विधा नामादिभेदतः, कर्मद्रव्यमाया योग्यादिभेदाः पुग्गलाः, नोकर्मद्रव्यमाया निधानप्रयुतानि द्रव्याणि, भावमाया नोआगमतस्तत्कर्मद्रव्यविपाकलक्षणा, तस्याश्चत्वारो भेदाः, "मायाऽवलेहि १ गोमुत्ति २ मेंढ-| सिंग ३ घणवंसिमूल ४ समा" मायाए उदाहरणं पंडरजा, तीए किल भत्तपच्चक्खाइयाए पूयानिमित्तं तिण्णि वारे लोगो मंतेण आवाहितो, आयरिएहिं आलोयाविया ठिया, चउत्थयं च वारं नालोयाविया, भणति-एस पुवन्भासेणागच्छइ, मायासल्लदोसेण किबिसिया जाया, एरिसी दुरंता माया । अहवा सवंगसुंदरी उदाहरणं, वसंतपुरं नयरं, जियसत्तू राया, धणवइधणावहा भायरो सेट्ठी, धणसिरी तेर्सि भगिणी, सा बालरंडा परलोगरया य, पच्छा मासकप्पागयधम्मघोसायरियसमीवे पडिबुद्धा, भायरोऽवि से नेहेण पडिबुद्धा, सा पबइउमिच्छइ, ते संसारनेहेणं न देंति, सा य धम्मवयं खद्धं खद्धं करेइ, भाउजायातोय से कुरुकुरायंति, तीए चिंतियं-पेच्छामि ता भाउगाण चित्तं, किमेयाहिंति !, नियडीए परिआलोचिऊण सोवणगपवेसकाले वीसत्थं वीसत्यं बहुं धम्मगयं जंपिऊण ततो नतुंडेण जहा से भत्ता सुणेइ तहा एगा भाउज्जाइगा भणियाकिंबहुणा साडियं रक्खिज्जासि, तेण चिंतियं-एसा दुच्चारिणित्ति, वारियं च भगवया असइपोसणं, ततो णं परिदुवेमित्ति भटके विविसंती वारिया, सा चिंतेइ-हा, पच्छा तेण भणिया-घरातो मे नीहि, सा चिंतेइ-किं मे दुक्कडं कयंति !,
किंचि पासइ, ततो तत्थेव भूमिगयाए किच्छेण नीया रयणी, पभाए ओलुग्गंगी निग्गया, धणसिरीए भणिया-कीस *ओटगो दाससि ?, सा रुयंती भणइ-नयाणामो अवराह, गेहाओ य धाडिया, तीए भणियं-वीसत्था अच्छह, अहं ते
भलिस्सामि, भाया भणितो-किमेवमेयंति, तेण भणियं-अलं मे दु(सीलाए, तीए भणियं-कहं जाणासि , तेण
N
Jain Education International
For Private & Personal use only
www.jainelibrary.org