________________
माने
श्रीआव- संभमेण पलायंती तावसासमं गया, पडितो य समुहेण भूमि खायंतो गम्भो, ततो नाम कयं सुभूमो, रामस्स य परसाद श्यकमलजहिं खत्तियं पेच्छइ तहिं तहिं जलति, अन्नया तावसासमस्स मज्झेण विइवयइ, परसू उज्जलितो, तावसा भणंति-अम्हे चिय
सुभूमः यगिरीयदाखत्तिया, तेण रामेण सत्त वारा निक्खत्तिया पुहवी कया, हणूणं थालं भरियं, एवं किर रामेण कोवेण खत्तिया वहिया,151 वृत्तौ नम- एवंविधं क्रोधं नामयन्त इत्यादि पूर्ववत् ॥ मानोऽपि नामादिभेदाचतुष्पकारः, कर्मद्रव्यमानस्तथैव, नोकर्मद्रव्यमानः स्कारे
स्तब्धद्रव्यलक्षणः, भावमानो नोआगमतस्तद्विपाकः, स च चतुर्दा, यथाऽऽह-"तिणिसलया १ कट्ठा २ द्विय ३ सेलत्थंभो
|४ वमो माणो ॥' अत्रोदाहरणम्-सो सुभूमो तत्थ संवद्धइ, विजाहरपरिग्गहितो जातो, किर चक्कवट्टी भविस्सइत्ति, मेघ॥५०१॥
नादु विजाहरो इत्थीरयणनियध्यापउमसिरीदाणनिमित्तं तस्स समीवे सयासे अच्छइ, अन्नया तेण विसाईहिं परिक्खि४ जइ, इतो य रामो नेमित्तियं पुच्छइ, कतो मम विणासोति', तेण भणियं-जो एयंमि सीहासणे निविसिहिइ, एयातो दाढातो पायसीभूयातो खाहिंति, ततो ते भयं, ततो तेण अवारियं भत्तं कर्य, तत्थ सीहासणं धुरे ठवियं, दाढातो से अम्गतो कयातो, एवं बच्चइ कालो, इतो य सुभूमो मायं पुच्छइ-किं एत्तिओ लोगो !, अन्नोऽवि अस्थि, तीए सर्व कहियं, सो तं सोऊणमभिमाणेण हथिणापुरं गतो, तं समं पविट्ठो, देवया रडिऊण नट्ठा, तातो दाढातो परमन्नं जायातो, माहणा तं पहारे लग्गा, मेघनादेण विजाहरेणं ताणि पहरणाणि तेसिं चेव उवरि पाडिजंति, सो वीसत्यो भुंजइ, रामस्स परिकहियं, सण्णद्धो आगतो, परसुं मुंयइ, विज्झातो, इयरोय तं व थालं गहाय उडितो, चक्करयणंजायं, तेण से रामस्स सीसं छिन्नं, पच्छा तेण सुभोमेण माणिणा एकवीसं वारा निबंभणा पुहवी कया, गम्भावि फालिया, एवंविधं मानं नामयंत
ACCOUNCCC
Jain Education International
For Private & Personal use only
www.jainelibrary.org