SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ श्रीआव श्यकमलयगिरीय वृचौ नमस्कारे ॥ ५०० ॥ Jain Education Interdon मतो ज्ञशरीरभव्यशरीरव्यतिरिको द्रव्यक्रोधः प्राकृतशब्दसामान्यापेक्षया चर्मकारक्रोधः रजकक्रोधो नीलिकोषश्च क्रोधइति गृह्यते, नोआगमतो भावक्रोधः क्रोधादय एव, स च चतुर्भेदः, उकं च - " जलरेणुपुढविपबयराईसरिसो चउबिहो कोहो ।” प्रभेदफलमुत्तरत्र वक्ष्यामः, तत्र कोषे उदाहरणम्-वसंतउरे नयरे उच्छन्नवंसो एगो दारगो, देसंतरं संकममाणो सत्थेण उज्झितो तावसपलिं ततो, तस्स नामं अग्गियउचि, तावसेणं वद्धितो, जमो नामं सो तावसो, जमस्स पुतो जमदग्गितो जातो, सो घोरागारं तवच्चरणं करेइति विक्खातो जातो । इतो य दो देवा, वेसानरो सद्धो धन्नंतरी तावसभत्तो, ते दोऽवि परोप्परं पण्णवेंति, भणंति य-साहू तावसे परिकखामो, सद्धो आह-जो अम्हं सबअंतिमओ तुज्झ य सवप्पहाणो ते परिक्खेमो । इतो य मिहिलाए नयरीए तरुणधम्मो पउमरहो राया, सो चंपं वच्चइ वसुपुज्जरस आयरियस्स मूले पद्ययामिति, तेहिं सो परिक्खिज्जइ भचेणं पाणेण य, पंथे य विसमे सुकुमालतो दुक्खाविज्जइ, अणुलोमे य से उवसग्गे करेंति - चिचक्खोभो जायइ, सो धणियतरागं थिरो जातो, न पुण तेहिं खोभितो, अण्णे भांति - ते सिद्धपुत्तरुत्रेण गया, अतिसए सार्हेति, जहा चिरं जीवियबं, सो भणइ-बहुओ मे धम्मो होहिति, न सक्किओ खोभेजं, गया जमदग्गिस्स समीवं, सउणरूवाणि कयाणि, कुच्चे से घरओ कतो, सउणओ भणइ-भद्दे ! जामि हिमवंतं, सा न देइ, मा न एहिसित्ति, सो सवहे करेइ गोघाइयगाइ जहा एमिचि, सा भणइ, न एएहिं पत्तियामित्ति, जइ एयस्स रिसिस्स दुक्ख (कि ) - यं पियसि तो विसज्जेमित्ति, सो रुट्ठो, तेण दोऽवि दोहिं इत्थेहिं गहियाणि, पुच्छिया भ्रणंति- महरिसि ! अणत्रच्चोऽसि, सो भणइ - सच्चमेयं, खोभितो। एवं सो साषगो जातो देवो, इमोऽवि ताओ आयावणभूमीतो उइण्णो मिगकोट्ठगं नगरं जाइ, For Private & Personal Use Only कषायेषु क्रोवे सुभूमः ॥ ५०० ॥ Www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy