________________
मित्रः
श्रीआव- होजत्ति मिच्छादुक्कडं तेण मणियं, सो पडिओ, सम्मद्दिहिगाए सा धाडिया, तहेव सो अरू सपएसो लाइतो, रूढो यह रागेऽहदयकमल- तक्खणं देवयापभावणं, अण्णे भगंति-सो भिक्खमतिगतो अण्णगामे, तत्थ ताए वाणमंतरीए तस्स रूवं छाएत्ता तस्स रूवेणं यगिरीय- पंथे तलाए ण्हाइ, अन्नेहिं दिट्ठो, सिट्ठो गुरूणं, आवस्सए आलोएड, अज्जो! संमं आलोएहि, सो उवउत्तो, मुहणंतगाइ जाव वृत्तो नम- पडिक्कमणं देवसियं ताव आभोएइ, भणइ-न संभरामि खमासमणो!, तेहिं पडिमिन्नो भणति-नत्यित्ति, आयरिया अणुवस्कारे द्वियस्स न देंति पायच्छित्तं, सो चिंतेइ-किं कह वत्ति ?, सा उपसंता साहइ गुरूणं-मए एयं कयं, सा साविगा जाया, सवं
हापरिकहइ, एवमप्पसत्थो एस नेहाणुरागो, अस्स इमा निरुत्तगाहा-'रजंति असुभकलमलकुणिमाणिद्वेसु पाणिणो जेण । रागोत्ति | ॥४९८॥
तेण भन्नइ जं रज्जइ तत्थ रागत्थो॥१॥' एवं दृष्टिरागो विषयरागोऽप्यप्रास्तो द्रष्टव्यः, दीर्घसंसारहेतुकदध्यवसायात्मक
त्वात् , प्रशस्तस्तु रागोऽहंदादिविषयः, उक्तं च-"अरहंतेसु य रागो रागो सासु बीयरागेसु । एस पसत्थो रागो अज|* दसरागाण साहूणं ॥॥” एवंविधं रागं नामयन्तः-अपनयन्तः, क्रियाकालनिष्ठाकालयोरभेदेनापनीतवन्त एव गृह्यन्ते, आह
प्रशस्तनामनमयुक्तं, न, तस्यापि वन्धात्मकत्वात् , यद्येवं तत 'एस पसत्यो रागों' इत्यादि विरुद्धं, नैष दोषः, सरागसंयतानां कूपखननोदाहरणतस्तस्य रागस्य प्राशस्त्यादित्यलं प्रसङ्गेन ॥ इदानीं 'दोस' त्ति दोषः द्वेषो वा, तत्र 'दुष वैकृत्ये' दुप्यतेऽ-101 नेनास्मिन्नस्माद् दूपर्ण वा दोषः, 'द्विपी अप्रीतौ' द्विष्यतेऽनेन अस्मिन् अस्मात् द्वेषणं वा द्वेषः, असावपि नामादिभेदाच्चतु: ॥४९८॥ विधो, निक्षेपो रागवदवसेयः, तथा दिग्मात्रमुपदर्यते-नोआगमतो द्रव्यद्वेषो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्विधा-कमंद्रव्यद्वेषः नोकर्मद्रव्यद्वेषः, तत्र कर्मद्रव्यद्वेषश्चतुष्पकारः-द्वेषवेदनीयपुद्गला योग्याः १ वध्यमानकाः २ बद्धाः ३ उदीरणा
तिनेन अस्मिन् अस्मा शरीरभव्यशरीरव्यारबद्धाः ३ उदीर
Jain Education Inte
For Private & Personal use only
Lionalww.jainelibrary.org