________________
श्रीमrao
मलयगि ० ७ इन्द्रियविषयाणामात्माङ्गुलमेयता, प्रकाश्यप्रकाशक विषय
१
मानभेदः ।
Jain Education Inter
*36496
विषय:
...
...
मिश्रपराघातशब्दश्रवणम् (गा. ६) । शब्दपुद्गलानां ग्रहणनिसर्गों, (गा. ७) । त्रिविधेन शरीरेण ग्रहणं भाषा च, (गा. ८ ) । भाषाया
ग्रहणमोक्षो, भेदाच ( गा. ९ ) । भाषाया लोकव्याप्तिः, पूरणरीतिश्च (गा. १०-११ ) 1 ( जैनसमुद्घातरीत्या न व्याप्तिः ) । आभिनिबोधिकस्यैकार्थिकानि (गा. १२ ) .... सत्पदादीनि द्वाराणि (गा. १३ - १४ ) | ( सम्यक्त्वे व्यवहार निश्चयो ) | ( क्रियानिष्ठयोर्भेदाभेदौ )। (अवगाहस्पर्शनयोर्भेदः ) ।
...
***
...
...
...
...
...
...
पत्राहुः
२९
३१
३२
३४
३५
३८
३९
विषयः
... पत्राई
४४
600
अष्टाविंशतिर्भेदाः । ( द्रव्यक्षेत्रकालभावविचार: ) । श्रुतज्ञानकथनप्रतिज्ञा । (गा. १६) । यावदक्षरं प्रकृतिः, अशक्तिर्भणने । (गा.. १७ - १८ ) ४५ अक्षराद्या भेदाः, ( गा. १९ ) ( अक्षरभेदाः) । अनक्षरश्रुतम् (गा. २०) अङ्गानङ्गप्रविष्टविचारः । शास्त्रलाभरीति: (गा. २१) । बुद्धिगुणाः (गा. २२ ) ।
श्रवणविधिः (गा.२३) । अनुयोग विधिः, (३गा. २४) । ४९ अवधेः प्रकृतयः, (गा. २५) । ( यावत्प्रकृतिभणनेऽशक्तिः (गा. २६ ) । अवध्यादीनि द्वाराणि (गा. २७-२८ ) । अवघेनिंक्षेपाः, (गा. २९ ) । अवषेर्जघन्यं क्षेत्रम् (गा. ३०) ।
For Private & Personal Use Only
....
...
...
...
...
...
...
४६
५०
५१
५२
अनुक्र●
w.jainelibrary.org