________________
Jain Education Inter
विषयः
२
प्रयोजनाद्युपन्याससाफल्यम् - ( वचनप्रामाण्यम् ) मङ्गलचर्चा, नामादिलक्षणानि, द्रव्यमङ्गले नयचर्चा, मङ्गलोपयोगे मङ्गलता, नामादीनां भिन्नता, नामावेकान्तनिरासः । द्रव्यार्थिक पर्यायार्थिकविचारः । ( मलवादिसिद्धसेनमते ) । १२ नन्दिनिक्षेपाः । ज्ञानपचकस्वरूपं (गा. १ ) प्रत्यक्षपरोक्षविभागः, आत्मनो
१२
ज्ञातृत्वं इन्द्रियाणां करणत्वेऽपि व्यवधायकता, केवले
...
आवश्यकस्य मलयगिरीयाया वृत्तेर्भागत्रयस्य विषयानुक्रमः ।
शेषज्ञानाभावसिद्धिः । ज्ञानपथकपार्थक्यसिद्धिः ।
....
...
...
...
...
...
पत्राहः
१
१३
१७
विषयः
ज्ञानपञ्चकक्रमसिद्धिः, एकेन्द्रिये श्रुतसिद्धिः, लक्षणादि
२०
भेदेर्मतिश्रुतयोर्भेदः । अवप्रहादयो मतिभेदाः (गा. २) । ( संशयादीहाया भेदः ) २२ अवग्रहादीनां स्वरूपम् । (गा. ३) व्यञ्जनावमहे ज्ञानं, चक्षुर्मनसोरप्राप्यकारिता । अवग्रहादीनां कालमानम् । (गा. ४) ।
...
शब्दादीनां प्राप्ताप्राप्तबद्ध स्पृष्टवादि (गा. ५) । ( शब्दस्या
प्राप्यकारितानिरासः )
शब्दस्याकाशगुणत्वमपास्तम् ।
For Private & Personal Use Only
...
...
...
...
***
***
...
...
....
940
...
पत्राडुः
२३
२४
२७
२८
www.jainelibrary.org