SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter विषयः २ प्रयोजनाद्युपन्याससाफल्यम् - ( वचनप्रामाण्यम् ) मङ्गलचर्चा, नामादिलक्षणानि, द्रव्यमङ्गले नयचर्चा, मङ्गलोपयोगे मङ्गलता, नामादीनां भिन्नता, नामावेकान्तनिरासः । द्रव्यार्थिक पर्यायार्थिकविचारः । ( मलवादिसिद्धसेनमते ) । १२ नन्दिनिक्षेपाः । ज्ञानपचकस्वरूपं (गा. १ ) प्रत्यक्षपरोक्षविभागः, आत्मनो १२ ज्ञातृत्वं इन्द्रियाणां करणत्वेऽपि व्यवधायकता, केवले ... आवश्यकस्य मलयगिरीयाया वृत्तेर्भागत्रयस्य विषयानुक्रमः । शेषज्ञानाभावसिद्धिः । ज्ञानपथकपार्थक्यसिद्धिः । .... ... ... ... ... ... पत्राहः १ १३ १७ विषयः ज्ञानपञ्चकक्रमसिद्धिः, एकेन्द्रिये श्रुतसिद्धिः, लक्षणादि २० भेदेर्मतिश्रुतयोर्भेदः । अवप्रहादयो मतिभेदाः (गा. २) । ( संशयादीहाया भेदः ) २२ अवग्रहादीनां स्वरूपम् । (गा. ३) व्यञ्जनावमहे ज्ञानं, चक्षुर्मनसोरप्राप्यकारिता । अवग्रहादीनां कालमानम् । (गा. ४) । ... शब्दादीनां प्राप्ताप्राप्तबद्ध स्पृष्टवादि (गा. ५) । ( शब्दस्या प्राप्यकारितानिरासः ) शब्दस्याकाशगुणत्वमपास्तम् । For Private & Personal Use Only ... ... ... ... *** *** ... ... .... 940 ... पत्राडुः २३ २४ २७ २८ www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy