SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ श्रीवीरस्य उपोद्धातनियुक्ती श्रीवीरचरिते तपः संकलना ॥२९९॥ CONTACAMARI बारस वासे अहिए छटै भत्तं जहन्नयं आसि । सत्वं च तवोकम्मं अपाणयं आसि वीरस्स ॥ ५३३॥ द्वादश वर्शण्यधिकानि भगवतश्छद्मस्थस्य सतः षष्ठं भक्तं-यहोरात्रोपवासरूपं तपो जघन्यकमासीत्, सर्व च तपःकम अपानकमासीत् वीरस्य, न तपःकर्म कुर्वन् पानीयमभ्यवहृतवान् भगवानिति भावः ॥ पारणककालमान-16 प्रतिपादनार्थमाह तिन्नि सए दिवसाणं अउणापन्ने य पारणाकालो । उक्छुडुअनिसिजाए ठियपडिमाणं सए बहुए ॥५३४॥ 2 त्रीणि शतानि एकोनपश्चाशानि-एकोनपञ्चाशदधिकानि दिवसानां पारणककालो भगवतः, तथा उत्कुटुकनिषद्यायां M] स्थितप्रतिमानां बहूनि शतानि ॥ पवजाए दिवसं पढम एत्थं तु पक्खिवित्ताणं । संकलियम्मि उ संतेज लद्धं तं निसामेह ॥५३५॥ प्रव्रज्यायाः सम्बन्धिनं दिवसं प्रथमं अत्र-उक्तलक्षणदिवसगणने प्रक्षिप्य सङ्कलिते सति यल्लब्धं तन्निशामयत-आकर्णयत ॥ बारस चेव य वासा मासा छचेव अद्धमासो अ । वीरवरस्स भगवओ एसो छउमत्थपरियाओ॥५३६॥ वीरवरस्य भगवत एषः-एतावत्प्रमाणः छद्मस्थपर्यायस्तद्यथा-द्वादश वर्षाणि षण्मासा अर्द्धमासश्च ॥ एवं तवोगुणरओ, अणुपुषेणं मुणी विहरमाणो । घोरं परिसहच{ अहिआसित्ता महावीरो॥५३७॥ ॥2९९॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy