SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ टपोद्धात- भगवान् मोसलिं गतः, तत्र सन्धिमार्गशोधनाय क्षुल्लकस्य समागमः, ततो भगवतो ग्रहणं, राष्ट्रिकश्च पितृवयस्योसंगमको. निर्युकी भगवन्तं मोचयति, ततो भगवान् तोसलिकग्रामं गतः, तत्र पूर्वप्रकारेण गृहीतः, ऊर्ध्वमवलम्ब्यमाने च भगवति सप्तासाः श्रीवीर- वारान् रज्या व्यापतिः, ततस्तोसलिकस्य क्षत्रियस्य कथनं, भगवतो मोक्षः॥ चरिते ततो सामी सिद्धत्यपुरं गतो, तत्थ तेण अभविएण तहा कयं जहा भगवं तेणोति गहितो, तत्थ कोसितो नाम आसवाणियओ, तेण कुंडपुरे सामी दिवेल्लओ, तेण मोयावितो, ततो सामी गोउलं गतो, तत्थ य तदिवसं छणो, सवत्थ | ॥२९२॥ परमन्नं उवक्खडियं, चिरं च तस्स देवस्स उवसगं काउं ठितस्स, सामी चिंतेइ-गया छम्मासा, सो गतो होजत्ति भिक्खायरियाए अतिगतो, सो अणेसणं करेइ, सामी उवउत्तो पासइ, ताहे अद्धहिंडितो नियत्तो, वाहिं पडिमं ठितो, सो ६य पावो सामि ओहिणा आभोएइ-किं भग्गपरिणामो नवत्ति, ताहे सामी तहेव सुद्धपरिणामो छजीवहियं झायइ, तो तहारूवं द8 आउट्टो, न तीरए खोभेउ, जो एञ्चिरेणवि कालेण छहिं मासेहिं न चलितो सो दीहेणवि कालेण न सको चाले, ताहे पाएसु पडितो भणइ-सच्चं जं सक्को भणइ, सबं खामेइ, भयवं! अहं भग्गपइण्णो, तुझे सम्मत्तपतिण्णा अमुमेवार्थ सङ्केपत आह ॥२९॥ सिद्धत्यपुरे तेणुत्ति कोसिओ आसवाणिओ मुक्खो। वयगाम हिंडणेसण बीयदिणे बेइ उवसंतो ॥५१०॥ भगवान् सिद्धार्थपुरे गतः, तत्र पूर्वप्रकारेण स्तेन इति गृहीतः, तत्र च कोशिको नाम अश्ववणिक्, तेन मोक्षः कृतः, Jain Education Intemel For Private & Personal use only l www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy