________________
*
एस बाहिं अमुगे उजाणे, तत्थ हम्मइ बज्झइ, मारिजउत्ति वज्झो नीणितो, तस्थ महाभूइलो नाम इंदजालितो, सेण
सामी कुंडग्गामे दिट्ठपुरो, ताहे सो मोएइ, साहइ य जहा एस सिद्धत्थरायपुत्तो, मुक्को खामितो, खुडतो मग्गितो, न || दिट्ठो, नायं जहा देवो से उवसग्गं करेइ, तथा चाह- . तोसलि खुडगरूवं संधिच्छेदो इमोत्ति वझो य । मोएइ इंदजालित तत्थ महाभूइलो नामं ॥५०८॥
ततो भगवान् तोसलिग्रामं गतः, तत्र सङ्गमकः क्षुल्लकरूपं विकुर्वितवान् , तेन च गृहीतैरुपकरणः सन्धिच्छेदो वृतेः कृतः, ततः स आरक्षकैहीतः माह-अयं मां कारितवान्, ततः स्वामी वध्य आज्ञप्तः, तत्र महाभूतिलो नाम इन्द्रजालिको मोचितवान् ॥ ततो सामी मोसलिं गतो, तत्थ बाहिं पडिमं ठितो, तत्थवि सो देवो खुडुगरूवयं विउवित्ता संधिमग्गं पलोएइ पडिलेहेइ य, सामिस्स पासे सवाणि उवगरणाणि विउवइ, ताहे सो खुङगो गहितो, कीस एत्थ सोहसि', भणइ-मम धम्मायरितो रत्ति खत्तं खणिहिइ, तो मा कंटए भंजिहीति मग्गं सोहेमि, सो कहिं 1, तेण कहियं-अमुगे उज्जाणे चिट्ठइ, ते गया, दिडो सामी, ताणि य उवगरणाणि समीवे, ततो गहितो, आणीतो, तत्थ सुमागहो नाम राद्वितो सामिस्स पिउवयंसो, सो मोएइ, ततो सामी तोसलिं गतो, तत्थवि तहेव गहितो, नवरं उकलंबिउमाढत्तो, तत्थ से रज्जू छिन्नो, एवं सत्चवारा छिन्नो, ताहे सिटुं तोसलियस्स, सो भणइ-एस अचोरो निहोसो, तं खुड़गं मग्गह, सो मग्गितो, नदीसह, नायं जहा से देवो उवसग्गं करेइ ॥ अमुमेवार्थमाहमोसलि संधिसमागम मोएई रहिओ पिउवयंसो। तोसलिय सत्त रज्जू वावत्ती तोसली मुक्खो ॥ ५०९ ॥
LA
Jain Education International
For Private & Personal use only
www.jainelibrary.org