SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ PCOCAG - साम्प्रतमक्षरगमनिका, आदर्शकगृहे प्रवेशः, कस्य ? 'भरहेति भरतवं, प्राकृतशैल्या पछ्यर्थे सक्षमी, तथा पतन । चाललीयस्य बभूव, शेषाणां तु कटकादीनां मोचनमनुष्ठितं, ततः संवेगः सञ्जातः, तदुचरकालं ज्ञानमुत्पन्न मिति, दीक्षा च तेन गृहीता, आदिशब्दानिवृत्तश्चेत्यक्षरार्थः॥ उक्तमानुषङ्गिकमिदानी प्रकृतां मरीचिवक्तव्यतां 'पृच्छतां कथयतीत्वादिना प्रतिपादयति, तत्र| पुच्छताण कहेई उवढिए देइ साहुणो सीसे। गेलन्नेऽपडियरणं कविला । इत्यपि इहयंपि॥४३७॥ गमनिका-पृच्छतां कथयति, उपस्थितान् ददाति साधुभ्यः शिष्यान् , ग्लानत्वेऽप्रतिजागरणं, कपिल ! अत्रापि इहापि। भावार्थ:-स हि प्राग्वर्णितस्वरूपो मरीचिर्भगवति निवृत्ते साधुभिः सह विहरन् पृच्छतां लोकानां कथयति धर्म जिनप्रणीतमेव, धम्माक्षिप्तांश्च प्राणिनः उपस्थितान् ददाति साधुम्यः शिष्यानिति, अन्यदा स ग्लानः संवृत्तः, साधवोऽप्य-12 संयतत्वान्न प्रतिजापति, स चिन्तयति-निष्ठितार्थाः खल्वेते, नासंयतस्य कुर्वन्ति, नापि ममैतान कारयितुं युज्यते, तस्माकंचन प्रतिजागरकं दीक्षयामीति, अपगतरोगस्य च कपिलो नाम राजपुत्रो धर्मशुश्रूषया तदन्तिकमागत इति, कथिते साधु धम्में साह-यद्ययं मार्गः किमिति भवतैतदङ्गीकृतं!,मरीचिराह-पापोऽहं 'लोए इंदियेत्यादि विभापा पूर्ववत्, कपिलोऽपि कम्मोदयात् साधुधानभिमुखः खल्वाह-तथापि किं भवदर्शने नास्त्येव धर्म इति !, मरीचिरपि प्रचुरकम्मो खल्वयं न तीर्थकरोकं प्रतिपद्यते, वरं मे सहायः संवृत्त इति सञ्चिन्त्याह-'कपिला एत्यंपिति अपिशब्दस्यैवकारार्थत्वान्निरुप-DI चरित खत्वत्रैव-साधुमार्गे, 'इहइंपित्ति स्वल्पस्त्वत्रापि वियत इति माथा । स होवमाकर्ण्य वत्सकाश एव प्रबजित, बा.९४२VE - ED Jain Education inte For Private & Personal Use Only VASw.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy