SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ उपोद्धातनियुक्तिः जिनर्चा दशारा % राणि % ॥२४२॥ PM 4 %A उसभे भरहो अजिए सगरो मघवं सणंकुमारो अ। धम्मस्स य संतिस्स य जिणंतरे चक्रवद्विगं ॥ ४१६॥ संती कुंथू अ अरो अरिहंता चेव चक्कवद्दीआ । अरमल्लिअंतरे पुण हवइ सुभूमो अ कोरवो ॥ ४१७॥ मुणिसुब्बए नमिम्मि य हुंति दुवे पउमनाभ-हरिसेणा। नमि-नेमिसु जयनामा अरिट-पासंतरे वंभो॥४१८॥ इह चासम्मोहाथै सर्वेषामेव चक्रवर्त्तिवासुदेवानां यो यस्मिन् कालेऽन्तरे वा चक्रवर्ती वासुदेवो वा भविष्यति बभूव वा तस्यानन्तरन्यावर्णितप्रमाणायुःसमन्वितस्य सुखपरिज्ञानार्थमयं प्रतिपादनोपायःबत्तीसं घरयाई काउं तिरियायताहिं रेहाहिं । उड्डाययाहि काउं पंच घराई तओ पढमे ॥१॥ पन्नरस जिण निरंतर सुन्नदुगं तिजिण सुन्नयतिगं च । दो जिण सुन्न जिर्णिदो सुन्न जिणो सुन्न दोणि जिणा ॥२॥ वितीयपंतिठवणा-दो चक्कि सुन्न तेरस पण चक्की सुन्न चक्कि दो मुन्ना । चक्की सुन्न दु चक्की सुन्नं चक्की दु सुन्नं च ॥३॥ ततियपंतिठवणा-दस सुन्न पंच केसव पण सुन्नं केसि सुन्न केसीय। दो सुन्न केसवोऽविय सुन्नदुर्ग केसव तिसुन्नं ॥४॥ प्रमाणान्यायूवि चामीषां प्रतिपादितान्येव, तानि पुनर्यथाक्रममूर्ध्वायतरेखाऽधो गृहद्वये स्थापनीयानीति । तत्रेयं स्थापना साम्प्रतं प्रदीत। उक्तसम्बन्धगाथात्रयगमनिका-ऋषभेतीर्थकरे भरतश्चक्रवर्ती, तथा अजिते तीर्थकरे सगरश्चक % % % ॥२४२ 5% Jain Education interna Naw.jainelibrary.org For Private & Personal Use Only l
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy