SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ उपोद्घातनिर्युक्तिः ॥ २१० ॥ Jain Education in वाशब्दः प्रकारान्तरताद्योतनार्थः, अथवा या प्रथमं प्रतजीवनिकायभावना महाव्रतविषयषड्जीवनिकाययथावस्थितप रिज्ञानसम्यक् श्रद्धानसंरक्षणाध्यवसायरूपा भावना सामायिकादिका - रागद्वेषपरिहारेण समभावादिका एष धर्मोपायः, तमन्तरेण सम्यक् चारित्ररूपधर्म्मासंम्भवात् इत्थंभूतश्च धम्मपायो जिनैः सर्वैरप्युपदिष्टः, ततो धम्र्म्मोपायस्य देशकास्त एत्र जिना इति ॥ उक्तं धम्र्मोपायदेशकद्वारम् अधुना पर्यायद्वारमाह उसभस्स पुञ्चलक्खं पुच्वंगूणमजियस्स तं चैव । चउरंगूणं लक्खं पुणो पुणो जाव सुविहित्ति ॥ २९४ ॥ वीसं तु सहस्सा पुचाणं सीयलस्स परियायो । लक्खाईं एक्कवीसं सिज्वंसजिणस्स वासाणं ॥ २९५ ॥ चप्पन्नं पन्नारस तत्तो अट्टमाई लक्खाई । अट्ठाइज्जाई तत्तो वाससहस्साई पणुवीसं ॥ २९६ ॥ तेवीसं च सहस्सा सयाणि अट्ठमाणि य हवंति । एगवीसं च सहस्सा वाससऊणा य पणपन्नं ॥ २९७ ॥ अद्धट्ठमा सहस्सा अड्ढाइबाइ सत्त य सयाई । सयरी विचत्तवासा दिक्खाकालो जिनिंदाणं ॥ ६९८ ॥ ऋषभस्य भगवतः श्रमणपर्याय एकं पूर्वलक्षम्, अजितस्वामिनस्तदेव एकं पूर्वलक्षमेकेन पूर्वाङ्गेन न्यूनं पूर्वाङ्गं नाम चतुरशीतिवर्षलक्षाणि, अत ऊर्द्ध चतुरङ्गोनं पूर्वलक्षं पुनः पुनस्तावद्वतव्यं यावत्सुविधिः, तद्यथा-सम्भवनाथस्य व्रतपर्यायः एकं पूर्वलक्षं चतुर्भिरङ्गैरूनं, अभिनन्दनस्य एकं पूर्वलक्षमष्टभिः पूर्वाङ्गैरूनं, सुमतिनाथस्य एकं पूर्वलक्षं द्वादशभिः पूर्वाङ्गैरूनं, पद्मप्रभस्य एकं पूर्वलक्षं षोडशभिः पूर्वान्नैर्हीनं, सुपार्श्वस्यैकं पूर्वलक्षं विंशत्या पूर्वाहनं, चन्द्रप्रभस्य एकं पूर्वलक्षं चतुर्विंशत्या पूर्वाहनं, सुविधिनाथस्य एकं पूर्वलक्षमष्टाविंशत्या पूर्वाङ्गेहींनम्, पञ्चविंशतिः पूर्वाणां For Private & Personal Use Only गणधरा देशकाः प र्यायाः गा. २९१-८ ॥ २१० ॥ ww.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy