SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ -% उपादात नियुक्तिः राज्यसंगहः आहारशियाघुद्देशः रित्वादुग्राः, गुरवो-गुरुस्थानीया भगवत आदितीर्थकरस्य प्रतिपत्तिस्थानीया इति भावः भोगाः, वयस्याः-स्वामिनः समवयसो राजन्याः, शेषा उक्तव्यतिरिक्ता ये ते पुनः क्षत्रिया इति ॥ सम्प्रति विविधलोकस्थितिनिबन्धनप्रतिपादनार्थ श्लोकचतुष्टयमाह| आहारे सिप्प कम्मे य, मामणा य विभूसणा। लेहे गणिए य रूवे य, लक्खणे माण पोयए ॥ १९९॥ ववहारे नीइजुद्धे य, ईसत्ये य उवासणा । तिगिच्छा अत्थसत्ये य, बंधे घाए य मारणा ॥२०॥ जण्णूसवसमवाए, मंगले कोउए इय । वत्थे गंधे य मल्ले य, अलंकारे तहेव य॥२०१॥ चोलोवण विवाहे य, दत्तिया मडयपूयणा । झावणा थूभ सद्दे य, छेलावणग पुच्छणा ॥ २०२॥ प्रथमत आहारविषयो विधिर्वक्तव्यो, यथा कथं कल्पतरुफलाभावे पक्काहारः संवृत्त इति १ तथा शिल्प-घटादिविषयं अभिज्ञानं तद्विषयो विधिर्वाच्यः, यथा कुतः कदा कथं कियन्ति वा शिल्पान्युपजातानीति तथा कर्म ३ मामणा ४विभूषणः ५ लेख ६ गणित ७ रूप ८ लक्षण ९ मान १० पोत ११ व्यवहार १२ नीति १३ युद्धे १४ षुशास्त्रो १५पासना १६ चिकित्सा १७ र्थशास्त्र १८ बन्ध १९ घात २० मारणा २१ यज्ञो २२ त्सव २३ समवाय २४ मङ्गल २५कौतुक २६ वस्त्र २७ गन्ध २८ माल्या २९ लङ्कार ३० चूलोपनयन ३१ विवाह ३२ दत्ति ३३ मृतकपूजना ३४ध्यापना ३५ स्तूप १६ शब्द ३७ च्छेलावण ३८ प्रश्न ३९ विषयाच विधयो वकव्या, एष द्वारश्लोकचतुष्टयसपार्थः, अवयवार्थ तु प्रत्येकमभिषित्सुः प्रथममाहारद्वारमधिकृत्याह ॥१९॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy