SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐ +AKA+ - उपोदात- पदानि, तत्र सिद्धः कृतकृत्यत्वाद्बुद्धोऽवगततत्त्वत्त्वात् नीरजा बध्यमानकर्मरहितत्वात् समाहितः परमसमाध्युपेतत्वात् । इशानानियुक्तिः। श्रमणोऽनुत्तरश्रामण्यकलितत्वात् समाप्तः समाप्तवेदत्वात् समयोगी सुविशुद्धमनोवाकाययोगत्वात् शल्यकर्त्तनो माया- काभिषेको दिशल्यकर्त्तनस्वभावत्वात् निर्भय इहलोकादिसप्तप्रकारभयरहितत्वात् नीरागद्वेषो विगतक्रोधादिकषायत्वात् निर्ममो॥१९॥ ममत्वरहितो निस्सङ्गो बाह्याभ्यंतरसङ्गरहितत्वात् निःशल्यो मायादिशल्यरहितत्वात्मानमूसुमूरणो-मानमईनः गुणा एव रत्नानि यस्यासौ गुणरत्नः शीलेन सागर इव शीलसागरः अनन्तो ज्ञेयानन्तत्वात् अप्रमेयस्तद्गुणानां परैरप्रमेयत्वात् , तथा भव्यानां धर्मेण-धर्मरूपेण वरेण-इतरचक्रापेक्षया प्रधानेन भावचक्रत्वात् चतुरन्तेन-चतुर्गतिकसंसारान्तकारिणा चक्रेण वर्चत इत्येवंशीलो भविकधर्मवरचतुरन्तचक्रवर्ती तस्य सम्बोधनं, एताश्च भाविन्योऽप्यवस्था वर्तमाना इवावश्यंभावितया विवक्षित्वा संस्तुतार, शेषं सुगमम् , एवं जहा अचुयस्स तहा जाव ईसाणस्स भाणियवं, एवं भवणवइवाणमंतरजोइसिया य सूरपज्जवसाणा सएण सएण परिवारेण पत्तेयं पत्तेयं अभिसिंचंति, तए णं ईसाणे देविदे देवराया 31 पंच ईसाणे विउबइ, एगे ईसाणे भयवं तित्थयरं करयलपुडेण गेण्हइ गेण्हेत्ता सीहासणवरगए पुरत्थाभिमुहे संनिसन्ने, एगे ईसाणे पिढतो आयवत्तं धरेइ, दो ईसाणा उभतो पासिं चामरुक्खेवं करेंति, एगे ईसाणे पुरतो सुलपाणी चिट्ठइ, तएणं से सके देविंदे देवराया भगवतो आदितित्थगरस्स चउद्दिसिं चत्तारि धवलवसभे विउबइ सेए संखदलविमल ॥१९॥ निम्मलदधिषणगोखीरफेणरयणिगरप्पगासे पासाइए दरसणिजे अभिरुवे पडिरूवे, तएणं तेसिं चउण्हं धवलवसभाणं अहिं सिंगेहिंतो अह तोयधारातो निग्गच्छंति, तए णं तातो मह तोयधारातो उई वेहासं उप्पयंति उप्पइचा एगतो KA + T For Private & Personal Use Only Jain Education w w.jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy