SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ SANSAR गण्हति गेण्हेत्ता जेणेव नंदणवणे तेणेव उवागच्छंति २ सबतूवरे जाव सबोसहिसिद्धत्थए सरसं च गोसीसचंदणं गेण्हति 18 गेण्हेवा जेणेव सोमणसवणे तेणेव उवागच्छंति २ सम्बतूवरे जाव सबोसहिसिद्धत्यए सरसं च गोसीसचंदणं दिवं च सुमहाणोदामं गेहति गेण्हेत्ता जेणेव पंडगवणे तेणेव उवागच्छंति, उवागच्छित्ता सबतूवरे जाव सबोसहिसिद्धत्थए सरसं गोसीसचंदणं दिवं च सुमणदाम ददरमलए य सुगंधगंधिए गंधे गेण्हंति, इह दईर:-चीवरावनद्धं भाजनमुखं तेन गालितं तत्र पक्कं वा यत् मलयोद्भवतया प्रसिद्धत्वान्मलयं-श्रीखण्डं येषु तान् सुगन्धगन्धिकान्-परमगन्धिकेन गन्धकान् गन्धान गृह्णन्ति, गेण्हेत्ता एगतो मेलंति,मेलित्ता जेणेव सामी आइतित्थयरे तेणेव उवागच्छंति उवागच्छित्ता महत्थं महाचं! महरिहं विउलं तित्थयराभिसेयं उवणेति । तए णं से अच्चुए देविंदे देवराया दसहि सामाणियसाहस्सीहिं तायतीसाए तायत्तीसगेहिं चउहि लोगपालेहिं तीहि परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणियाहिवईहिं चत्तालीसाए आयरक्खदेवसाहस्सीहिं अन्नेहि य बहूहिं आरणअच्चुयकप्पवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिवुडे तेहिं साभाविएहिं वेउविएहिं पवरकमलपइट्ठाणहिं सुरभिवरवारिपडिपुण्णेहिं चंदणकयचच्चेहिं आविद्धकंठगुणेहिं पउमुप्पलपिहाणेहिं अट्ठसहस्सेणं सोवणियाणं कलसाणं १ एवं रुप्पमयाणं २ मणिमयाणं ३ सुवण्णरुप्पमयाणं ४ सुवण्णमणिमयाणं ५ रुप्पमणिमयाणं ६ सुवण्णरुप्पमणिमयाणं ७ अट्ठसहस्सेणं भोमेजाणं कलसाणं ८ सबोदएहिं सबमट्टियाहिं सबतूवरेहिं सबपुप्फेहिं सवगंधेहि सबमल्लेहि सघोसहिसिद्धत्थएहिं सबिड्डीए सबजुईए सबवलेणं सबसमुदएणं सबायरेणं सबविभूईए सबसंभमेण सवपुष्फ गंधमल्लालंकारेणं सवतुडियसद्दनिनाएणं महया इड्डीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडियजममासू.३२ Jain Education Intere For Private & Personal Use Only jainelibrary.org
SR No.600043
Book TitleAvashyakasutram Part_1
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy